सोमवार, 27 जून 2016

गुरुभक्तः आरुणिः

!!!---: गुरुभक्तः आरुणिः :---!!!
============================

प्राचीनकाले एकस्याः नद्याः तटे एकः ऋषिः वसति स्म । तस्य नाम धौम्यः आसीत् । तस्य आश्रमे सहस्रः छात्रा विद्याध्ययनार्थम् आगच्छन्ति स्म । ते छात्राः आश्रमस्य छात्रावासे निवसन्ति स्म । तेषु छात्रेषु आरुणिरपि एकः छात्रः आसीत् ।

आरुणइः धौम्यस्य शिष्येषु एकतमः आसीत् । सः सौम्यः, विनम्रः, सरलहृदयश्च आसीत् । सः सर्वदा गुरोः आज्ञाम् पालयति स्म । आश्रमस्य पशूनां चारणम्, सत्यस्य रक्षणम्, वृद्धानां सेवा, आश्रम-वटुकानां सहायता च तस्य मुख्यानि कार्याणि आसन् । अतः गुरुः तस्मिन् अतीव स्निह्यति स्म ।

एकदा गुरुः अध्यापने व्यस्तः आसीत् । तदैव नभः मेघैः आच्छादितम् अभवत् । शीघ्रं च धारासारैः वृष्टिः आरब्धा । सर्वे छात्राः गुरोः आदेशात् छात्रावासं प्रति अधावन् । तदा गुरुः आरुणिम् आह्वयत् आदिशत् च---"वत्स ! त्वं शीघ्रं गत्वा जलप्रवाहं बहिः गमनात् अवरोधय ।"

आरुणिः गुरोः आज्ञां स्वीकृत्य तथा कर्तुम् क्षेत्रम् अगच्छत् । तत्र च भग्नं मृत्तिकाबन्धं पुनः दृढं कर्तुम् अयतत । परं जलवेगः मृत्तिकया न अवरुद्धः । आरुणिः चिन्तितोSभवत् । मृत्तिकया बन्धं दृढं कर्तुम् असौ अधुना असमर्थः आसीत् ।

गुरोः आज्ञां कथं सफला भवेत् इति विचार्य स निजशरीरम् एव बन्धस्थाने अस्थापयत् । दिवसो रजन्यां परिवर्तितः । रात्रौ यदा धौम्यः छात्रेषु आरुणिं नापश्यत् तदा स वटुकान् अपृच्छत्---"आरुणिः कुत्रास्ति ?"

एकः छात्रः अवदत्---"गुरो ! भवान् एव तं क्षेत्रे जलम् अवरोद्धुम् प्रैषयत् ।"

अनेन धौम्यः आरुणि-विषये अतीव चिन्तितः अभवत् । स शीघ्रं शिष्यैः सह क्षेत्रं प्रति अगच्छत् । तत्र उच्च स्वरेण गुरु आकरयत्---"वत्स ! आरुणे ! कुत्रासि ?" क्षीणस्वरेण आरुणिः अवदत्---"गुरो ! अहम् अत्र अस्मि ।"

मृत्तिका-लिप्त-देहस्य निज-प्रिय-शिष्यस्य गुरु-भक्तिम् दृष्ट्वा सः अतीव प्रसन्नोS भवत् । यतः आरुणिः निजदेहेन बन्धं दृढं कृत्वा आश्रमस्य शस्यस्य रक्षाम् अकरोत् ।

प्रसन्नो भऊत्वा गुरुः आशीर्वादम् अयच्छत्---"पुत्रक ! विद्वान् भव ।!!" गुरोः आशीर्वादेन आरुणिः विद्वान् भूत्वा संसारे प्रसिद्धः अभवत् ।

अस्य एव पुत्र आसीत्---श्वेतकेतुः । तस्य कथाम् अग्रे आगमिष्यति ।


==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

शनिवार, 25 जून 2016

मक्षिका-चोषकस्य कथा

!!!---: मक्षिका-चोषकस्य कथा :---!!!
============================

एकः कृपणः आसीत् । तस्य नाम सूमः आसीत् । कृपणता मितव्ययिता नास्ति । कृपणता अथवा कार्पण्यं मूर्खत्वम् अस्ति । मितव्ययिता अनुशासिता जीवनशैली । पणव्यये यः कदर्थे स्थितः सः कृपणः । कृपणः एव कदर्थः । "कद्" भर्त्सनार्थकत्वं धारयति । सूमः निर्धनः नासीत्, किन्तु स भर्तृहरि-श्लोकस्य उदाहरणम् आसीत्---

"दानं भोगो नाशः तिस्रो गतयो वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।।"

एकदा स रात्रौ बहिर्गतः । बहुदूरं गत्वा तेन स्मृतम्---गृहे यः दीपः ज्वलन् आसीत् स तु न निर्वापितः । तैलव्ययं संस्मृत्य तस्य शरीरस्थ शोणित-व्ययवत् दुःखं जागरितम् ।

सः अचिन्तयत्---"दीपं निर्वाप्य अहं पुनः आयास्यामि ।" इत्थं विचिन्तयन् सः स्वगृहं प्रत्यागतः ।

सूमः दृष्टवान्---द्वारस्य कपाटौ सम्पुटितौ । दीर्घस्वरेण स भृत्यम् आह्वयत् ।

गृहसेवकः उवाच---"किमर्थं भवान् प्रत्यागतः । बहिःस्थ एव भवान् कथयतु, किमर्थं प्रत्यागतः । कपाटयोः समुद्घाटनेन व्यर्थम् एव कपाटकीलकं घृष्टं भविष्यति ।"

सूमः प्रसन्नः जातः । यथा हरिस्तथा हरः । यथा स्वामी तता सेवकः । सूमः अब्रवीत्----"त्वया सत्यं कथितम् । अहं प्रत्यागतः । कारणं शृणु । मया दीपनिर्वापणं विस्मृतम् । एतदर्थम् एव अहं प्रत्यागतः अस्मि ।"

गृहसेवकः प्रत्युवाच---"दीपो मया निर्वापितः यदा भवान् निर्गतः । परम् इदानीम् परं दुःखस्य कारणम् उपस्थितम् अस्ति । भवतः उपानहौ (पदत्राणद्वयम्) प्रत्यागमने व्यर्थमेव घृष्टौ ।"

गृहसेवकस्य वचनं श्रुत्वा गृहस्वामी सूम आनन्दीभूतः । अत्र चिन्ता न करणीया । अहम् उपानहौ हस्ते गृहीत्वा नग्नचरणः इह आगतः अस्मि । पुनः स यात्रापथि गतः । तदनन्तरम् अन्यस्मिन् गृहे यः गृहसेवकः निवसति स्म स वातायनतः सर्वं श्रुत्वा कथितवान्---"मम गृहस्वामी तवगृहस्वामि-तुलनीयां कनीयान् । कथम् ? सः अपृच्छत् । अपरः सेवकः कथयति----

मम स्वामिनः नाम मक्षिकाचोषकः । स घृतस्य लघु-व्यापारी अस्ति । घटे घृतं पूरयित्वा सः नगरं गच्छति । तत्र घृतं विक्रीणाति पुनरागच्छति ।


एकदा घृत-घट-सहितः स नगर-गमन-समये श्रान्तः जातः । ग्रीष्मर्तुः आसीत् । वृक्षतले छायायां स विश्रान्तः । तस्मिन्नेव काले एका मक्षिका घृतघटे आगता । घृल्लेपन-कारणात् सा पुनः उड्डयितुं न समर्था ।

मम स्वामी मक्षिकां घटात् निष्कासितवान् । पुनः तर्जन्यङ्गुष्ठाङ्गुल्योः मध्ये आदाय बलेन घर्षितवान् । घृतबिन्दु-सहितम् तस्याः स्वशरीर-रसम् अपि निष्यन्दितम् । ततः अपि मम स्वामी शङ्काग्रस्तः अतिष्ठत् । सम्भवेत् यत् घृतस्य बिन्दुकणार्धम् अपि मक्षिका-देहे अवशिष्टं स्यात् । अतः मनसि एकः उपायः समागतः । सः मक्षिकां मुखे स्थापयित्वा तस्याः सर्वं रसं चोषितवान् । तदा प्रभृति सः "मक्षिकाचोषिकः" इति नाम्ना ज्ञायते । अधुना उभयः तुलनीयः कः स्यात् कृपणतरः ?




==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

शुक्रवार, 24 जून 2016

नारी-महिमा

!!!---: नारी-महिमा :---!!!
=====================

अस्माकं भारतवर्षे नारी समाजस्य स्थानम् अति महत्त्वपूर्णं वर्तते । ऐतरेयोपनिषदि "सा भावयित्री भावयितव्या भवति" अस्य मन्त्रस्य अयम् आशयः यत् नारी नरस्य गर्भे अपि भावयित्री पुरुषस्य एकः अहं बहुस्याम् इति इमाम् इच्छाम् अनुकूलयन्ती भावयन्ती च गर्भस्थं पुमांसं भावयति पोषयति पालयति अत एव सा मातृशक्तिकूपा पूजनीया च भवति ।

भारतीय-इतिवृत्ते यदा यदा पुरुषशक्तिः पराजिता भवति, तदा मातृशक्तिः सुसंघटिता मानवसमाजं विपद्भ्यः रक्षोगणेभ्यः रक्षति । अस्य उदाहरणं मार्कण्डेय पुराणे प्राप्यते । यदा महिषासुरनामधेयेन असुरेण सर्वे देनाः सुसमृद्धा मानवाश्च पराजिताः तदैव मातृशक्तिः सुसंघिटा ससैन्यं महिषासुरं महारणे हत्वा समाजं सुव्यवस्थितं प्रत्यस्थापयत् ।।

कलियुगे अपि महाराज्ञी लक्ष्मीबाई उद्दण्ड-गुरुण्ड-गजगण्डस्थलानि रणमण्डले स्वकीयेन विकरालेन करवालेन भिन्दन्ती शत्रून् पराजित्य वीरगतिं प्राप्य अद्यापि सर्वगं शास्ति । तस्याः चरितेन चास्माकं मनोबलं वर्धते ।

जीजाबाई. अहिल्याबाई इति द्वे बहुश्रुते वीरांगने बभूवतुः इति को न जानाति । तयोः गुरुगौरवेण अस्माकं शिरांसि उन्नतिं भजन्ते । इतः कस्य वा सचेतसः चेतः अपरिचितम् अस्ति यत् स्वाधीनता संग्रामे जलियाँवाला इति आख्य-उद्याने रमणीयाम् अपि उपवनश्रियं भीषणतां नयन्त्यः चण्डिका इव प्रचण्डशौर्येण अहमहमिकया नरपिशाचानां गौरांगानाम् आग्नेय-अस्त्राणि अपि वीरगतिं गच्छन्त्यः स्वरुधिरवर्षया अशमयन् । यासां यशोराशिः आचन्द्रतारकं निखिलम् अचलामण्डलं प्रकाशयिष्यति ।

याः स्वातन्त्र्यरणे युद्धवीरान् पुरुषान् अपि पृष्ठतः कृत्वा गौरांगशासकान् चेतांसि विस्मायपयन्त्यः स्वातन्त्र्यरणस्य भीषणताम् असह्यताम् च प्रादर्शयन् । तासामेव महामहनीय-महिलानां त्यागेन अद्य वयं स्वतन्त्रतां भजामः । कथनस्य अयम् आशयः यत् स्वतन्त्रता-संग्रामे सम्माननीय-महिलानां सहयोगेन एव वयं स्वतन्त्राः अभवाम । स्वतन्त्रतायां च सम्प्राप्तायां शासनसंचालने अपि मातृशक्तिः महत्त्वपूर्णं स्थानं पश्यामः ।

यथा विजयलक्ष्मीपण्डिता कूटनीतेः आदर्शम् अस्माकं पुरस्तात् अस्थापयत् । एवमेव अरुणा आसफ अलि महाभागा अपि समाजवादि-शासनपद्धतिम् आजीवनं भारतीयान् अशिक्षयत् । एवमेव सुचेता कृपलानी महाभागा अपि प्रशासन-व्यवस्थायां स्वकीयम् अप्रतिमं पाण्डित्यं प्रादर्शयत् । एवमेव सत्याम् अपि राजनैतिक-प्रतिद्वन्द्वितायां भारतीय-प्रधानमन्त्रि पदमलंकुवाणा देशस्य सर्वांगीण समुन्नतये स्वकीयं जीवनं समर्पयन्ती प्रियदर्शिनी इन्दिरागन्धिमहोदया पोकरणे पारमाण्विकं विस्फोटं कृत्वा भारतम् अपि परमाणुशक्ति-सम्पन्नम् अघोषयत् । महाशक्त्यः अपि विरोधं कर्तुम् नैव अशक्नुवन् ।

सिक्किमदेशम् अपि प्रेम्णा राजनैतिकदूरदृष्ट्य भारतसंघराज्ये अमेलयत् । पाकिस्तानं च भारतेन सह अकारण-शत्रुतां कुर्वन्तं अमेरिकाबलं प्राप्य युद्धोन्मादग्रस्तं क्रीडया एव पराजित्य द्विधा अभिन्दत् यतः बंगलादेश-आख्यराष्ट्रं नूतनम् एव समुदितम् । अधुना अपि प्रान्तीय शासनेषु केन्द्रीय-शासने च बह्व्यः नार्यः भारतीय-शासन-आकाशे देदीप्यमान-नक्षत्राणि इव शासनं संचालयन्ति । सुषमा स्वराज महाभागा अपि अस्य़ उदाहरणं वर्तते ।

अस्य देशस्य सर्वांगीणविकासे समभागिन्यः महिलाः अधुना अपि सर्वथा सम्माननीयाः राष्ट्रनिर्माणे सर्वेषु क्षेत्रेषु तासाम् अपि सहयोगी ग्रहीतव्यः । देशस्य सर्वांगीणविकासे ताः कथम् अपि नोपेक्षणीयाः । नरनार्योः जीवने समानं स्थानम् अस्ति । इति अयं सिद्धान्तः अक्षरशः अनुपालनीयः अस्माभिः ।



==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya