शनिवार, 20 अगस्त 2016

शानच्-प्रत्यय

!!!---: शानच्-प्रत्यय :---!!!
========================

बालको !!! इससे पूर्व हमने आपके लिए शतृ-प्रत्यय के बारे में बता दिया है । हमें आशा है कि आप सब उससे लाभान्वित हुए होंगे ।

आज हम आपको शानच्--प्रत्यय के बारे में बतायेंगे ।

(१.) शानच् प्रत्यय का "आन" शेष रहता है ।
शनैः वर्धमाना सा वैभवं प्राप्नोति ।

(२.) यह भी वर्त्तमानकालिक प्रत्यय है ।
प्रकाशमानैः नक्षत्रैः आकाशः दीव्यति ।
(प्रकाशमान नक्षत्रो से आकाश चमकता है ।)

(३.) इसका प्रयोग केवल आत्मनेपदी धातुओं के साथ ही होता है । उभयपदी धातुओं से शतृ और शानच् दोनों प्रत्यय होते हैं ।
कष्टानि सहमानाः वीराः कीर्तिं लभन्ते ।
उभयपदी--पच्---पचन्--शतृ । पचमानः--शानच् ।

(४.) शानच् प्रत्यय से युक्त शब्द विशेषण के रूप में होता है । इसका अभिप्राय यह है कि इसमें तीनों लिंगों का प्रयोग होता है । इसमें वही लिंग होगा जो विशेष्य में होगा ।
प्रयतमानः बालकः--पु.
प्रयतमाना बालिका--स्त्री
प्रयतमानम् पुष्पम् --नपुं.

(५.) वर्त्तमान काल में धातु से जो लट् होता है, उसके स्थान पर शतृऔर शानच् ये दो प्रत्यय होते हैं----लटः शतृशानचावप्रथमासमानाधिकरणे--३.२.१२४
उदा---कम्पमानेभ्य वृक्षेभ्यः पुष्पाणि पतन्ति ।

(५.) इन्हें सत् भी कहा जाता है---तौ सत्---३.२.१२७
उदा---शतृ--ब्राह्मणस्य कुर्वन् ।
शानच्---ब्राह्मणस्य कुर्वाणः ।

(६.) भविष्यत् काल में धातु से होने वाले लृट् प्रत्यय के स्थान में शतृ और शानच् विकल्प से होते हैं--लृटः सद्वा--३.३.१४
उदा---शतृ---करिष्यन्तं देवदत्तं पश्य ।
शानच्---करिष्यमाणं देवदत्तं पश्य ।

(७.) शानच् प्रत्यय की आत्मनेपद सञ्ज्ञा है--तङानावात्मनेपदम्---१.४.१००
जैसे---वन्दमानः स आशिषं लभते ।

(८.) भ्वादि, दिवादि, तुदादि, चुरादि आदि गण तथा ण्यन्त--सन्नन्त धातुओं से जब "शानच्" (आन) प्रत्यय होगा, तब "आन" से पूर्व "मुक्" का आगम होगा । "मुक्" का "म्" शेष रहता है---"आने मुक्" ७.२.८२
जैसेः---पचमानः, मोदमानः, आदि ।

(९.) अदादि. और जुहोत्यादिगण की धातुओं के साथ सीधा-सीधा "आन" ही जोड देते हैं । जैसेः--सन्दिहान, व्याचक्षाणः, सञ्जिहानः ।

(१०.) "आस" धातु से परे "आन" के "आ" को "ई" होगा---"ईदासः"---७.२.८३ उदा---आसीनः, आसीना, आसीनम् ।

(११.) पुल्लिंग में इसका रूप "राम" के समान चलेगा । जैसे----
यतमानः, यतमानौ, यतमानाः

(१२.) स्त्रीलिंग में इसका रूप "रमा" के समान चलेगा । जैसे---
यतमाना, यतमाने, यतमानाः

(१३.) नपुंसकलिंग में "पुष्पम्" के समान इसका रूप चलेगा । जैसे---
यतमानम्, यतमाने, यतमानानि

(१४.) लृट् स्थानीय "शानच्" प्रत्ययान्त के रूप भी इसी प्रकार से चलेंगे । जैसेः--
पु.--यतिष्यमाणः, स्त्री--यतिष्यमाणा, नपुं---यतिष्यमाणम् ।

(१५.) "शानच्" प्रत्यय दो वाक्यों को जोडने का भी काम करता है । जैसे---
(क) दिलीपः गां सेवते । दिलीपः सिंहं पश्यति ।
इन दोनों वाक्यों को मिलाकर एक वाक्य बनेगा--
गाम् सेवमानः दिलीपः सिंहं पश्यति ।

(ख) सैनिकाः युध्यन्ते । सैनिकाः देशं रक्षन्ति ।
युधमानाः सैनिकाः देशं रक्षन्ति ।

(ग) पुत्रः मातापितरौ सेवते । सः स्वकर्त्तव्यं निर्वहति ।
पुत्रः मातापितरौ सेवमानः स्वकर्त्तव्यं निर्वहति ।

(घ) ते मोदन्ते । ते गायन्ति ।
मोदमानाः ते गायन्ति ।

(ङ) लताः कम्पन्ते । लताभ्यः पुष्पाणि पतन्ति ।
कम्पमानाभ्यः लताभ्यः पुष्पाणि पतन्ति ।

(१६.) अभ्यास के लिए अन्य वाक्यः---
========================

(१.) प्रयतमानाः जनाः साफल्यम् आप्नुवन्ति ।
कोशिश करते हुए मनुष्य सफलता प्राप्त करता है ।

(२.) दीनान् सेवमानः छात्रः मोदते ।
गरीबों की सेवा करते हुए छात्र खुश होता है ।

(३.) पुरस्कारं लभमानः छात्रः प्रसन्नः भवति ।
पुरस्कार प्राप्त करते हुए छात्र खुश होता है ।

(४.) चित्रम् ईक्षमाना बालिका प्रसन्ना भवति ।
चित्र को देखती हुई बालिका खुश होती है ।

(५.) प्रार्थयमानम् भक्तं पश्य ।
प्रार्थना करते हुए भक्त को देखो ।

(६.) वन्दमानया बालिकया गीतः गीयते ।
वन्दना करती हुई बालिका के द्वारा गीत गाया जा रहा है ।

(७.) सेवमानाय छात्राय मोदकानि यच्छ ।
सेवा करते हुए छात्र को लड्डु दो ।

(८.) कम्पमानात् वृक्षात् पत्रानि पतन्ति ।
काँपते हुए वृक्ष से पत्ते गिर रहे हैं ।

(९.) यतमानानाम् अपि यदि कार्यं न सिध्यति , तदा विधिः बलवान् इति मन्तव्यम् ।
यत्न करते हुओं का भी यदि कार्य सिद्ध नहीं होता, तो भाग्य का दोष समझना चाहिए ।

(१०.) त्वयि भोजनं पक्ष्यमाणे भक्षयिष्यामः ।
जब तुम भोजन पका लोगे, तब खायेंगे ।

(११.) दीनान् बिभ्राणाः पुरुषाः सर्वेषां मानभाजनानि भवन्ति ।
अनाथों का पोषण करते हुए मनुष्य सबके आदर के पात्र होते हैं ।

(१२.) याचमानान् पुरुषान् न कश्चित् आद्रियते ।
माँगते हुए मनुष्यों का कोई आदर नहीं करता ।

(१३.) सत्यार्थप्रकाशं पापठ्यमानानां जनानां सत्यस्य बोधः जायते ।
बार-बार सत्यार्थप्रकाश पढते हुए मनुष्यों को सत्य का बोध हो जाता है ।

(१४.) अहं व्याख्यानं तु करिष्यामि, किन्तु मनिष्यमाणान् एव छात्रान् आमन्त्रय ।
मैं व्याख्यान तो दूँगा, किन्तु समझने वाले छात्रों को ही बुलाओ ।

(१५.) यजमानान् ब्रह्मचारिणः अवलोक्य एका माता मनसि व्यचीचरत्---अहमपि मत्सुतं गुरुकुले प्रवेशयिष्यामि ।
यज्ञ करते हुए ब्रह्मचारियों को देखकर एक माता ने मन में सोचा कि मैं भी अपने पुत्र को गुरुकुल में प्रविष्ट कराऊँगी ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) सूक्ति-सुधा
www.facebook.com/suktisudha
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(21.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

गुरुवार, 11 अगस्त 2016

भगवान् भास्करः

!!!---: भगवान् भास्करः :---!!!
==========================

"अन्धकारं को नाशयति ? कः दिनानां , रात्रीणां, मासानाम् ऋतूनां, वर्षाणां च निर्माता ? कस्य कृपया पादपानां जीवनम् ? को नाम संसारं शीतात् रक्षति?" इत्यादीनाम् सर्वेषां प्रश्नानाम् एकम् एव उत्तरं--"सूर्यः" इति ।

यद्यपि एतेषाम् सञ्चालकः परमात्मा एव अस्ति । उपनिषदि कथितम्---

"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।"

अथ च---


"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोSयमग्निः ।
तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।।"
(श्वेताश्वतरोपनिषद्---6.14)

तथापि सांसारिक-जगतः प्रकाशकः सूर्य एव । सूर्यस्योदये तमः नश्यति, सर्वत्र च प्रकाशः जायते । सूर्यस्य प्रकाशे एव वयं वस्तूनि द्रष्टुम् शक्नुमः ।

सूर्यस्य उदये दिनं भवति, तस्मिन् अस्ते च रात्रिर्जायते । यदि सूर्यो न स्याद् दिनमेव न भवेत् । दिनाभावे तु वयं सर्वे अन्धा इव भवेम । दीपकानां प्रकाशे तु जगतः सर्वे व्यवहाराः भवितुं न शक्नुवन्ति ।

सूर्यः तमः एव न नाशयति, अपितु सः शीतमपि अपनयति । सूर्याभावे तु सर्वत्र शैत्यमेव भवेत् । सति शैत्ये जीवानाम् औषधीनाम् चोत्पत्तिरेव न स्यात् । एवञ्च संसारस्य स्थितिरेव न स्यात् । पश्यामः एव वयं यत् उत्तदक्षिणयोः ध्रुवप्रदेशयोः सूर्यस्य दर्शनं दुर्लभं भवति ।

अत एव तयोः प्रदेशयोः प्रायः सर्वत्र सर्वं वर्षं हिममेव तिष्ठति । तस्मादेव कारणात् तत्राल्पाः एव जनाः निवसन्ति, तथा स्वल्पाः एव पादपाः औषधयः च जायन्ते । फलानाम् अन्नाम् तु तत्राभाव एव तिष्ठति ।

परमात्मा अस्माकं कृते अनेका कृपाः वर्षयति । येन भारतवर्षे अनेकाः पादपाः औषधयः जायन्ते । अस्मिन् देशे देवगणाः अपि जन्मने इच्छन्ति । कथितम् यत्---

"देवाः किल गीतकानि गायन्ति भारतभूमौ"

सूर्यः एव ऋतूनाम् अपि जनकः । यदा सूर्यः उत्तरायणो भवति तदा तस्य प्रकाशः ऊष्मा च तीव्रौ भवतः । तयोः आधिक्यमेव वसन्तर्तुं ग्रीष्मर्तुं चोत्पादयति । ग्रीष्मकालस्य आतपेन समुद्राणां, नदीनां, सरसां च पयांसि उद्वाष्पितानि भूत्वाSSकाशे गच्छन्ति । ततश्च मेघाः जायन्ते । एभिः मेघैरेव वर्षाः भवन्ति । वर्षाभिरेव विविधान्यन्नानि , शाकाः , पादपाः च भवन्ति ।

यदा सूर्यः दक्षिणायनो भवति, तदा तस्य प्रकाशो मन्दो जायते । एतस्मिन्नेव काले शरद्धेमन्तशिशिराणाम् ऋतूनां स्थितिर्भवति । एवं सूर्यः दिनानां रात्रीणाम् ऋतूनां च जनकः कथ्यते । ऋतूनां परिवर्तनेनैवास्य जगतः स्थितिः भवति ।



सूर्यः हि अस्मभ्यं जीवनं दत्त्वा महत् उपकरोति । अत एव वयमेतं भगवन्तं कथयामः, गायत्र्यदिभिः मन्त्रैः चैतस्य स्तुतिं कुर्मः ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari