रविवार, 10 अप्रैल 2016

चारित्र्यम्

!!!---: चारित्र्यम् :---!!!
=================================


कल्याणदुर्गं विजित्य ततः आनीतं धनं अन्यद् वस्तुजातं च निरीक्षमाणः छत्रपतिः शिववीरः सेनापतिं सोनदेवं पृच्छति, "अत्र शिविका किमर्थम् आनीता । कोsस्ति शिविकायाम् ।"

सोनदेवः प्रत्युत्तरति, "महाराज, सुल्तान अहमदस्य पुत्री शिविकायां विराजते । सर्वेषु अरातिषु पलायितेषु प्रासादस्य अन्तः पुराद् आनीता एषा सुन्दरी भवते उपहारभूता ।"

तच्छ्रुत्वा शिववीरः रुष्टः सन् अब्रवीत् यत् अस्माकं वैरं मुगलैः साकम् । वयं तैः सह युध्यामहे । नास्माकं नारीभिः कश्चिद् विद्वेषः ।"

भारतीया वयं सम्मानदृष्ट्या ताः पश्यामः । कामं ताः वैरिपक्षस्य भवेयुः । इमाम् अत्र आनीय त्वया उचितं न कृतम् । एतां सम्मानपूर्वकं पितुः गृहं प्रेषय ।

तदैव शिविकायाः आवरणम् अपसार्य सा अनिन्द्यसुन्दरी बहिः आगच्छत् । शिववीरम् उपेत्य तं प्रणमन्ती अवदत्, "महाराज, भारतीयानां चारित्र्यम् उदात्तभावनां च विलोक्य विस्मयविमुग्धाsस्मि । अपहरणकाले मया चिन्ततम् आसीत् यत् क्रूरपुरुषाणां हस्तगता अहं अकल्पितां कामपि दुर्दशां गमिष्यामि । किन्तु मम चिन्तनम् मृषा अभवत् । अहं मूर्तं सदाचारं भवन्तं पुनः पुनः वन्दे ।"

अपूर्वलावण्यवत्याः तस्याः वचांसि निशम्य शिववीरः विहस्य अवदत्, "यदि मम जननी त्वादृशी सुन्दरी अभविष्यत् तदा अहम् अपि त्वादृशः रूपवान् अभविष्यम् ।"



तदनन्तरं शिववीरसंकेतेन सा सम्मानपुरस्सरं पितुः समीपे प्रापिता ।
==========================
www.facebook.com/kavyanzali
================================
===========================
www.vaidiksanskrit.com
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें