गुरुवार, 11 अगस्त 2016

भगवान् भास्करः

!!!---: भगवान् भास्करः :---!!!
==========================

"अन्धकारं को नाशयति ? कः दिनानां , रात्रीणां, मासानाम् ऋतूनां, वर्षाणां च निर्माता ? कस्य कृपया पादपानां जीवनम् ? को नाम संसारं शीतात् रक्षति?" इत्यादीनाम् सर्वेषां प्रश्नानाम् एकम् एव उत्तरं--"सूर्यः" इति ।

यद्यपि एतेषाम् सञ्चालकः परमात्मा एव अस्ति । उपनिषदि कथितम्---

"एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।"

अथ च---


"न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोSयमग्निः ।
तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।।"
(श्वेताश्वतरोपनिषद्---6.14)

तथापि सांसारिक-जगतः प्रकाशकः सूर्य एव । सूर्यस्योदये तमः नश्यति, सर्वत्र च प्रकाशः जायते । सूर्यस्य प्रकाशे एव वयं वस्तूनि द्रष्टुम् शक्नुमः ।

सूर्यस्य उदये दिनं भवति, तस्मिन् अस्ते च रात्रिर्जायते । यदि सूर्यो न स्याद् दिनमेव न भवेत् । दिनाभावे तु वयं सर्वे अन्धा इव भवेम । दीपकानां प्रकाशे तु जगतः सर्वे व्यवहाराः भवितुं न शक्नुवन्ति ।

सूर्यः तमः एव न नाशयति, अपितु सः शीतमपि अपनयति । सूर्याभावे तु सर्वत्र शैत्यमेव भवेत् । सति शैत्ये जीवानाम् औषधीनाम् चोत्पत्तिरेव न स्यात् । एवञ्च संसारस्य स्थितिरेव न स्यात् । पश्यामः एव वयं यत् उत्तदक्षिणयोः ध्रुवप्रदेशयोः सूर्यस्य दर्शनं दुर्लभं भवति ।

अत एव तयोः प्रदेशयोः प्रायः सर्वत्र सर्वं वर्षं हिममेव तिष्ठति । तस्मादेव कारणात् तत्राल्पाः एव जनाः निवसन्ति, तथा स्वल्पाः एव पादपाः औषधयः च जायन्ते । फलानाम् अन्नाम् तु तत्राभाव एव तिष्ठति ।

परमात्मा अस्माकं कृते अनेका कृपाः वर्षयति । येन भारतवर्षे अनेकाः पादपाः औषधयः जायन्ते । अस्मिन् देशे देवगणाः अपि जन्मने इच्छन्ति । कथितम् यत्---

"देवाः किल गीतकानि गायन्ति भारतभूमौ"

सूर्यः एव ऋतूनाम् अपि जनकः । यदा सूर्यः उत्तरायणो भवति तदा तस्य प्रकाशः ऊष्मा च तीव्रौ भवतः । तयोः आधिक्यमेव वसन्तर्तुं ग्रीष्मर्तुं चोत्पादयति । ग्रीष्मकालस्य आतपेन समुद्राणां, नदीनां, सरसां च पयांसि उद्वाष्पितानि भूत्वाSSकाशे गच्छन्ति । ततश्च मेघाः जायन्ते । एभिः मेघैरेव वर्षाः भवन्ति । वर्षाभिरेव विविधान्यन्नानि , शाकाः , पादपाः च भवन्ति ।

यदा सूर्यः दक्षिणायनो भवति, तदा तस्य प्रकाशो मन्दो जायते । एतस्मिन्नेव काले शरद्धेमन्तशिशिराणाम् ऋतूनां स्थितिर्भवति । एवं सूर्यः दिनानां रात्रीणाम् ऋतूनां च जनकः कथ्यते । ऋतूनां परिवर्तनेनैवास्य जगतः स्थितिः भवति ।



सूर्यः हि अस्मभ्यं जीवनं दत्त्वा महत् उपकरोति । अत एव वयमेतं भगवन्तं कथयामः, गायत्र्यदिभिः मन्त्रैः चैतस्य स्तुतिं कुर्मः ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें