गुरुवार, 23 जून 2016

व्याघ्र-पथिक-कथा

!!!---: व्याघ्र-पथिक-कथा :---!!!
==========================

(इयं कथा नारायणपण्डितरचितस्य हितोपदेशनामकस्य नीतिकथाग्रन्थस्य मित्रलाभनामकखण्डात् संकलिता अस्ति)

कश्चित् वृद्धव्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूते---"भो, भो पान्थाः ! इदं सुवर्णकंकणं गृह्यताम् ।" ततो लोभाकृष्टेन केनचित् पान्थेनालोचितम्---"भाग्येन एतत् संभवति । किन्तु अस्मिन् आत्मसंदेहे प्रवृत्तिः न विधेया ।"

यतः.....

"अनिष्टादिष्टलाभेSपि न गतिर्जायते शुभा ।
यत्रास्ते विषसंसर्गोSमृतं तदपि मृत्यवे ।।"

"किन्तु सर्वत्र अर्थार्जने प्रवृत्तिः संदेहः एव । तन्निरूपयामि तावत् ।"

प्रकाशं ब्रूते---"कुत्र तव कङ्कणम् ?"

व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थोSवदत्---"कथं मारात्मके त्वयि विश्वासः ?"

व्याघ्र उवाच---"शृणु रे पान्थ ! प्रागेव यौवनदशायाम् अतिदुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधात् मे पुत्रा मृता दाराश्च । वंशहीनश्चाहम् । ततः केनचित् धार्मिकेण अहम् आदिष्टः---"दानधर्मादिकं चरतु भवान् ।" तदुपदेशाद् इदानीम् अहं स्नानशीलो दाता वृद्धो गलित-नख-दन्तो कथं न विश्वासभूमिः ?"

मया च धर्मशास्त्राणि अधीतानि (पठितानि) । शृणु---

"दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम् ।
व्याधितस्यौषधं पथ्यं, नीरुजस्य किमौषधेः ।।"

अन्यच्च----

"दातव्यमिति यद्दानं दीयतेSनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः ।।"

तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण ।"

ततो यावदसौ तद्वचः प्रतीतो लोभात् सरः स्नातुं प्रविशति तावत् महापङ्के निमग्नः पलायितुम् अक्षमः । पङ्के पतितं दृष्ट्वा व्याघ्रोSवदत्---"अहह, महापङ्के पतितोSसि । अतस्त्वामहम् उत्थापयामि ।"

इत्युक्त्वा शनैः शनैः उपगम्य तेन व्याघ्रेण धृतः स पान्थोSचिन्तयत्---

"अवशेन्द्रिन्यचित्तानां हस्तिस्नानमिव क्रिया ।
दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ।।"

इति चिन्तयन् एव असौ व्याघ्रेण व्यापादितः (मारितः) खादितश्च । अथ उच्यते---

"कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे ।
वृद्धव्याघ्रेण संप्राप्तः पथिकः स मृतो यथा ।।"



==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें