शुक्रवार, 5 अगस्त 2016

जगद्गुरुः शंकरः

!!!---: जगद्गुरुः शंकरः :---!!!
==========================

अस्ति केरलेषु कालटिनामको ग्रामः । सः च पूर्णा (पेरियार्) नदीतीरे वर्तते । जगद्गुरुः श्रीशंकराचार्यः तस्मिन् ग्रामे जन्म अलभत । अस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम् । शंकरस्य जन्मनः प्रागेव पिता दिवंगतः । मातैव पुत्रस्य पालनम् अकरोत् । यथाकालमुपनीतः सः गुरुमुपागच्छत् । जन्मनैव प्रतिभा-सम्पन्नतया असौ कुलोचिताः विद्याः शीघ्रमेव अधीतवान् ।


माता तं गृहस्थं कर्त्तुमैच्छत् । परन्तु मनसा वचसा कर्मणा च विरक्तः शंकरः अवदत्---"मातः ! संन्यासः मह्यं रोचते, तदर्थम् अनुमतिं प्रयच्छ" इति प्रार्थयत ।

माता पुत्रस्य प्रार्थनां न स्वीकृतवती । एकदा स्नातुं नदीं गतः शंकरः नक्रेण गृहीतः उच्चैः आक्रोशत् । आक्रोशं श्रुत्वा नदीतीरं गता माता पुत्रं नक्रेण गृहीतम् अपश्यत् ।

शंकरः मातरमवदत्---"अम्ब ! यदि संन्यास गृहीतं माम् अनुमंस्यसे तर्हि अहं नक्रात् मुक्तो भविष्यामि" इति ।

चेतसा अनिच्छन्ती अपि विवशा माता---"वत्स ! यथा तुभ्यं रोचते तथा कुरु" इति कष्टेन अकथयत् । सद्यः नक्रात् मुक्तः शंकरः मातुः चरणयोः प्रणामम् अकरोत् । माता च तम् अनुगृहीतवती ।

"मातः ! तव स्मरणक्षणे एव त्वत् समीपम् आगमिष्यामि" इति प्रतिज्ञाय स गृहात् निरगच्छत् । देशोद्देशं पर्यटन् परिव्राजकैः सह सः काशीं प्राप्तवान् । तत्र सः गोविन्द-पादाचार्येभ्यः वेदान्त-विद्याम् अधीतवान् ।

अनन्तरं सः मुख्यानाम् उपनिषदां व्यास-प्रणीतानां ब्रह्मसूत्राणां श्रीमद्भगवद्गीतायाः च भाष्याणि कृतवान् । एतेन संस्कृतस्य महान् उपकारः अजायत ।

ततः सः आसेतुहिमाचलं स्वस्य सिद्धान्तस्य प्रचारम् अकरोत् । अत्रान्तरे बहवः जनाः तस्य शिष्याः अभवन् ।

अद्वैत-सिद्धान्तस्य प्रचाराय परिरक्षणाय च श्रीशंकरः द्वारकायाम्, बदर्याम्, जगन्नाथपुर्याम्, शृंगेर्याम् च चतुरः मठान् समस्थापयत् । तेषाम् अधिष्ठातारः अद्यापि शंकराचार्याः कथ्यन्ते ।

अन्तकाले मात्रा स्मृतः शंकरः तत्समीपम् आगच्छत् । मातुः मरणानन्तर-कर्त्तव्यं सर्वं परिसमाप्य स सर्वतः परिभ्रमन् जनान् च ज्ञानम् उपदिशन् द्वात्रिंशे वयसि दिवंगतः ।

श्रीशंकराचार्यैः विरचितानि बहूनि स्तोत्रकाव्यानि अपि सन्ति । तेषु च "भजगोविन्दम्" स्तोत्रम् अतीव लोकप्रियम् अस्ति ।


शब्दार्थः---
उपनीतः जिसका उपनयन संस्कार हो गया हो,
पर्यटन्---घूमता हुआ,
आसेतुहिमाचलम्---सेतुबन्ध (रामेश्वर) से लेकर हिमाचल तक


वयसि--उम्र में,
============================
www.facebook.com/kathamanzari
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें