शुक्रवार, 19 फ़रवरी 2016

प्रयत्नो विधेयः

!!!---: प्रयत्नो विधेयः :---!!!
=====================


प्रत्यनेन कार्ये सुसिद्धिर्जनानाम् ,
प्रयत्नेन सद्बुद्धिवृद्धिर्जनानाम् ।
प्रयत्नेन युद्धे जयः स्याज्जनानाम् ,
प्रयत्नो विधेयः प्रयत्नो विधेयः ।।1।।

प्यत्नेन धीराः समुद्रं तरन्ति,
प्रयत्नेन वीराः गिरीन् लङ्घयन्ति ।
प्रयत्नेन विज्ञाः वियत्युतपतन्ति,
प्रयत्नो विधेयः प्रयत्नो विधेयः ।।2।।

कठोरः प्रयत्नान्मृदुत्वं प्रयाति,
प्रयत्नादसाध्यं भवत्येव साध्यम् ।
प्रयत्नादयोग्याः सुयोग्याः भवन्ति,
प्रयत्नो विधेयः प्रयत्नो विधेयः ।।3।।

प्रयत्नेन मुक्तिं श्रिताः भारतीयाः,
प्रयत्नेन ऋद्धिं गताः भारतीयाः ।
प्रयत्नेन विश्वप्रियाः भारतीयाः ,
प्रयत्नो विधेयः प्रयत्नो विधेयः ।।4।।



=============================
शब्दार्थ :--- विधेयः---करना चाहिए, धीराः---धैर्यशाली व्यक्ति, विज्ञाः---बुद्धिमान्, वियाति---आकाश में, उत्पतन्ति---उडते हैं, मृदुत्वम्---कोमलता, असाध्यम्--कठिन, मुक्तिम्---स्वतन्त्रता को, सिद्धिम्---सम्पन्नता को ।

=====================================

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें