रविवार, 24 जुलाई 2016

श्रीरामचन्द्रः

!!!---: श्रीरामचन्द्रः :---!!!
=======================

अयोध्यायाः शासकस्य दशरथस्य चत्वारः पुत्राः अभवन् । तस्य तिस्रः पत्न्यः आसन् । तासां नाम सन्ति---कौशल्या, कैकेयी, सुमित्रा ।

श्रीरामः ज्येष्ठः पुत्रः आसीत् । सः बाल्यकाले एव शास्त्रेषु शस्त्रविद्यायाम् च प्रवीणः आसीत् । सीता रामस्य भार्या आसीत् । दशरथस्य आदेशेन श्रीरामः चतुर्दश वर्षाणि यावत् वने अवसत् । सीता लक्ष्मणः च अपि रामेण सह वनम् अगच्छताम् । श्रीरामस्य वियोगेन दशरथः स्वर्गम् अगच्छत् ।

वने लंकायाः नृपः रावणः छलेन सीताम् अहरत् । श्रीरामः लक्ष्मणः च इतस्ततः अभ्रमताम् । श्रीरामः सुग्रीवस्य सहायकः अभवत् । सुग्रीवस्य पवनकुमारस्य च सहायतायाः सः लंकाम् अविशत् । तत्र श्रीरामस्य रावणेन सह युद्धम् अभवत् । युद्धे श्रीरामः सकलान् राक्षसान् लंकापतिं रावणम् च अमारयत् ।

श्रीरामः रावणस्य अनुजाय विभीषणाय लंकायाः राज्यम् अयच्छत् । ततः चतुर्दश वर्षाणाम् पश्चात् सः सीतया लक्ष्मणेन च सह अयोध्यायाम् प्रत्यागच्छत् । तत्र श्रीरामस्य राजतिलकः अभवत् । श्रीरामस्य राज्ये सकलाः अपि प्रजाः सुरक्षिताः प्रसन्नाः च अभवन् । अतः रामराज्यम् प्रसिद्धम् अस्ति ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(20.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें