रविवार, 18 सितंबर 2016

संस्कृतशिक्षया विश्वबन्धुत्वम्

!!!---: संस्कृतशिक्षया विश्वबन्धुत्वम् :---!!!
=============================|

विश्वेस्मिन् केवलं संस्कृतभाषा एवास्ति या विश्वम् एकसूत्रे बन्धयति । इयं विशेषता न अन्यस्यां कस्यामपि भाषायाम् वर्तते । संस्कृत तु सहनशीलतां शिक्षयति, उदारतां शिक्षयति, लोभं निवारयति, अन्यस्य धनं प्रति निर्लोभाय प्रेरयति । एतानि एव कारणानि सन्ति येन संस्कृतं परस्परं विश्वासं कारयति । अन्या भाषा तु परस्परं कलहम् उत्पादयति , अविश्वासं जनयति, असत्यभाषणं कारयति । संस्कृतम् उदारतां विश्वबन्धुत्वं च शिक्षयति । एतस्य उदाहरणम् अस्ति---

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।


एकस्मिन् उदाहरणे आचार्य-चाणक्यः शिक्षयति यत् मानवसमाजस्य कल्याणाय पृथिव्याः च उद्धारणाय स्वराष्ट्रम् अपि त्यजेत् । ईदृशः उदाहरणम् अखिले एव विश्वे न कुत्रापि प्राप्नोति । केवलं संस्कृते एव प्राप्नोति । अस्माकं संस्कृते इयं विशेषता अस्ति यत् निखिला एव वसुधा अस्माकं कुटुम्बः परिवारः चास्ति । पश्यन्तु भवन्तः एव श्रीकृष्णः गीतायां शिक्षयति यत् सर्वेषु प्राणेषु आत्मानं पश्यतु, स्वेषु च सर्वान् प्राणिनः पश्यतु , इत्थं स्वात्मानं पाप्मना निवारयितुं शक्नोति । 

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।।
(गीता 6.29)

 ईदृशः उपदेशः इह संसारे न कुत्रापि उपलब्ध्यते, प्राप्नोति वा । ईदृशी व्यवस्था विशेषता वा केवलं संस्कृते एव प्राप्नोति । अस्मिन् मार्गे चलन् अवश्यमेव विश्वबन्धुत्वस्य स्थापनां संभवेत् ।

एकस्मिन् अन्यस्मिन् स्थले श्रीकृष्णः योगं समत्वं घोषयति---योगः समत्वम् उच्यते (गीता 2.48) अर्थात् समाजे सर्वत्र प्राणिषु समता भवेत् इति तस्य मतिः अभिप्रायः वा ।

संस्कृतं तु प्रभुभक्तिं शिक्षयति न कलहं विवादं वा, 

विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ।।


संस्कृतं तु न्यायं शिक्षयति न अन्यायम्, पश्यतु---
न्यायात् पथः प्रविचलन्ति पदं न धीराः ।

संस्कृतं तु विनयं शिक्षयति, विनयेन सर्वत्र शान्तिः, सुखं, विश्वासः च प्रसरन्ति---विद्या ददाति विनयम् ।

संस्कृतं तु सदैव परोपकाराय शिक्षयति,परोपकारेण समाजे, विश्वे बन्धुत्वस्य प्रसारः भवेत्---
परोपकाराय सतां विभूतयः।

अधुना भौतिकतायाः युगे निखिले एव संसारे कलहस्य अशान्तेः च वातावरणम् अस्ति । येन मानवाः परस्परं न विश्वसन्ति । ते परस्य कष्टं स्वकीयं कष्टं न गणयन्ति, संस्कृतं तु सर्वेषामेव प्राणिनाम् कल्याणाय सुखाय च प्रेरयति---

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ।।

वेदे तु आगच्छति यद् अन्येभ्यः अपि भोजनं पचतु, एकाकी मा खादेत्---
केवलाघो भवति केवलादी । (ऋग्वेदः—10.117.6)

श्रीकृष्णः अपि घोषयति गीतायाम्---
भुञ्जन्ते ते त्वघं पापा ये पचन्त्यात्मकारणात् । (गीता—3.13)

शान्त्यै अपि संस्कृतम् उत्तमम् उदाहरणं प्रस्तौति---
निर्ममो निरहंकारः स शान्तिमधिगच्छति । (गीता---2.71)

अद्य निखिले एव संसारे सर्वत्र विद्वेषस्य, शत्रुतायाः, हिंसायाः च भावना दृश्यते । अस्यां परिस्थितौ अपि संस्कृतं अहिंसां शिक्षयति--- अहिंसा परमो धर्मः ।

एतेषां सर्वेषाम् अवगुणानां कारणं विश्वबन्धुत्वस्य अभाव एव दरीदृश्यते । अस्य समाधनम् अस्ति—संस्कृतभाषायाः शिक्षणम् ।

किं बहुना , आधुनिककाले
Sपि संस्कृते प्रतिष्ठा वर्तते । 1875 ख्रीष्टाब्दे थियासोफिकल सोसायटी इत्यस्य अमेरीकायां स्थापना अभवत् । तस्य उद्देश्यमेवासीत्—विश्वबन्धुत्वम् । भवन्तः जानन्ति अस्य प्रेरणा कुतः प्राप्नोत् –आर्यसमाजतः, ऋषि-दयानन्दतः । अस्य संस्थापिका मैडम ब्लैड्वस्की ऋषि-दयानन्दस्य शिष्या आसीत्, या पत्रद्वारेण संस्कृतस्य शिक्षाम् अगृह्णात् ।

भवन्तः किं जानन्ति यत् पूर्व-जर्मनी पश्चिम-जर्मनी च कथम् अमिलताम्, एकसूत्रे कथं वर्तेताम् । अस्यापि कारणं संस्कृतमेवास्ति । सप्तदश-अष्टादश-शताब्द्यां जर्मनी-देशे संस्कृतं प्रति सर्वेषां मनसि उत्सुकता जिज्ञासा च प्रादुरभूत । तेन सर्वे जर्मनी-वासिनः संस्कृतम् पठितुम् समुत्सुकाः अभवन् । संस्कृतशिक्षया एव ते अमिलन् ।

अतः वयं कथयितुं शक्नुमः यत् संस्कृतशिक्षया विश्वबन्धुत्वम् संभवेदेव इति मे मतिः ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें