शनिवार, 8 अक्तूबर 2016

महाकविः कालिदासः

!!!---: महाकविः कालिदासः :---!!!
=============================
www.vaidiksanskrit.com

महाकवेः कालिदासस्य नाम न केवलं भारते एव प्रसिद्धम्, अपितु सम्पूर्णे धरातलेSस्य महती प्रसिद्धिः । अयं हि कविकुलगुरुः , इति सर्वे स्वीकुर्वन्ति । इङ्गलैण्डवासिनः तं द्वितीयं शैक्सपीयरं कथयन्ति । इटलीवासिनः स्वकीयसर्वश्रेष्ठाभ्यां कविभ्यां दान्ते-वर्जिलाभ्यां तस्य तुलनां कुर्वन्ति , जर्मनीदेशवासिनस्तु तं विश्वकविमेव कथयन्ति ।

एषः महान् कविः कदा कुत्र वाSभवत् इति स्पष्टतः कथयितुं न शक्नुमः । अस्य जीवनेन सह बहूनां राज्ञां सम्बन्धं ग्रन्थेषु पठामः, परमितिहासस्यानुसन्धानेन सिध्यति यदयं महाराजस्य विक्रमादित्यस्य नवरत्नेषु सर्वश्रेष्ठः आसीत् ।

अस्य महाकवेः विषये एका जनश्रुतिरस्ति यत् विद्वत्तमा नाम काचित् परमविदुषी राजकन्या प्रत्यजानात् यत्सा केवलं तेनैव सह विवाहं करिष्यति , यः तां शास्त्रार्थे विजेष्यते ।

बहवो विद्वांसः तया सह शास्त्रार्थम् अकुर्वन् परं कश्चित् अपि तां विजेतुम् नाशक्नोत् । तदा केचित् धूर्ताः पण्डिताः निर्णयम् अकुर्वन् यत् येन केन प्रकारेण अस्याः विवाहं केनापि मूर्खतमेन मनुष्येण सह कारयिष्यामः, येनेषा पण्डितानां कृतस्यापमानस्य फलं प्राप्नुयात् ।



इति विचिन्त्य ते एकं वज्रमूर्खमपश्यन् यः वृक्षस्य तामेव शाखां छिनत्ति स्म यस्यां सः उपविष्टः आसीत् । ते तम् आकारयन् अकथयन् च यत् ते तस्य विवाहं राजकुमार्या सह कारयिष्यन्ति यदि सः मौनेन एव तिष्ठेत्, केवलं च संकेतैरेव प्रश्ननानुत्तरेत् ।



पण्डिताः तं मूर्खं पण्डितवेषधारिणं कृत्वा विद्वत्तमायाः समीपेSगच्छन् , अकथयंश्च यत् सः तेषां मौनी गुरुः केवलं संकेतैरेव प्रश्नान् उत्तरिष्यति । विद्वत्तमा च स्वीकृतवती । मूर्खस्य संकेतानां पण्डिताः तादृशान् अर्थान् कथितवन्तः यैः विद्वत्तमा पराजिताSभवत्, तेन च मूर्खेण सह तस्याः विवाहोSभवत् ।



यदा इमौ दम्पती एकस्मिन् प्रकोष्ठे आस्ताम् , तदा उष्ट्रः उच्चैः शब्दमकरोत् । तस्य शब्दं श्रुत्वा मूर्खः "उट्र, उट्र" इत्येवम् अवदत् ।

उष्ट्रस्य स्थाने "उट्र" शब्दं श्रुत्वा विद्वत्तमाSजानात् यत् धूर्ताः पण्डिताः तस्याः विवाहं वज्रमूर्खेण सहाकारयन् । तदा साSतीव दुःखिताSभवत् स्व-पतिं च गृहात् बहिरकरोत् ।

अयं मूर्खोSचिन्तयत्---"विदुषी मम पत्नी मूर्खश्चाहम् । धिङ् मां मूर्खम् । यावदहं विद्वान् न भविष्यामि , नात्रागमिष्यामु ।"



इति चिन्तयित्वा सः ईश्वर-भजनेन विदुषां च संगेन पूर्णो विद्वान् अभवत् । एषः एव विद्वान् भूत्वा कालिदास-नाम्ना प्रसिद्धोSभवत् । तदा सः स्वपत्नीं द्रष्टुम् अगच्छत् । पत्नी तु कपाटमा आवृत्य गृहे आसीत् । तदा कालिदासः ताम् अकथयत्---"अनावृत-कपाटं द्वारं देहि ।"

पत्नी अपृच्छत्----"अस्ति कश्चित् वाग्विशेषः ?"



तत् श्रुत्वा कालिदासः एकेन एकेन पदेन त्रीणि काव्यानि---(१.) कुमारसम्भव---(२.) मेघदूत---(३.) रघुवंशनामानि अरचयत् ।

अभिज्ञानशाकुन्तलममस्य कवेः सर्वश्रेष्ठां कृतिं मन्यन्ते विद्वान्सः । अनेन लिखिताः सप्त ग्रन्थाः सन्ति ----कुमारसम्भव-रघुवंशे महाकव्ये, ऋतुसंहार-मेघदूते द्वे खण्डकाव्ये, मालविकाग्निमित्र-विक्रमोर्वशीय-अभिज्ञानशाकुन्तलानि च त्रीणि नाटकानि ।



कालिदासः संस्कृतभाषायाः गौरवम्, भारतस्य गौरवम्, कवीनां च गौरवम् । अस्य ग्रन्थानां पठनेन हृदयं रसमग्नं भवति, वयं च भारतीय-संस्कृतेः स्वरूपं सम्यक् ज्ञातुं शक्नुमः ।


==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(१.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(२.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(३.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(४.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(५.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(६.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(७.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(८.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(९.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(१०.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(११.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidi
(१२.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(१३.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(१४.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(१५.) सूक्ति-सुधा
www.facebook.com/suktisudha
(१६.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(१७.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(१.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(२.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(३.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(४.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(५.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(६.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(७.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(८.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(९.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(१०.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(११.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(१२.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(१३) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(१४.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(१५.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(१६) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(१७.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(१८.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(१९.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/
(२०.) संस्कृत नौकरी 
https://www.facebook.com/groups/sanskritnaukari
(२१.) सूक्ति-सूधा
https://www.facebook.com/groups/suktisudha/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें