शुक्रवार, 1 जुलाई 2016

महाचतुरकः शृगालः

!!!---: महाचतुरकः शृगालः :---!!!
=================================

आसीत् कस्मिंश्चिद्वनोद्देशे महाचतुरको नाम शृगालः । तेन कदाचिदरण्ये स्वयं मृतो गजः समासादितः । सः तस्य समन्तात् परिभ्रमति परं कठिनां त्वचं भेत्तुं न शक्नोति । अथ अत्रावसरे इतश्चेतश्च विचरन् कश्चित् सिंहस्तत्रैव प्रदेशे आगच्छत् । आगतं तं सिंहं दृष्ट्वा सः शिरः विनम्य करौ बद्ध्वा साविनयमवदत्--"स्वामिन् ! अहं त्वदीयो लागुडिकःः त्वदर्थे इमं गजं रक्षामि । तत् एतं भक्षयतु स्वामी ।"

तं तथा प्रणतं दृष्ट्वा सिंहोSवदत्---"भोः ! नाहमन्येन हतं सत्त्वं कदापि भक्षयामि । एतं गजं तुभ्यमेव समर्पयामि ।"

तत् श्रुत्वा शृगालः सानन्दमकथयत्---"युक्तमिदं स्वामिनो निजभृत्येषु ।"

अथ सिंहे गते कश्चित् व्याघ्रः तत्रागच्छत् । तमपि दृष्ट्वा महाचतुरकः सधैर्यमचिन्तयत्---"अहो, एकस्तावत् दुरात्मा प्रणिपातेन अपवाहितः । इदानीमेतं कथमपवाहयिष्यामि । नूनं शूरोSयम् । न खलु भेदं विना साध्यो भविष्यति ।"

एवं निश्चित्य तस्याभिमुखो भूत्वा गर्वात् उन्नतकन्धरः ससम्भ्रमकथयत्---"मातुल ! कथमत्र भवान् मृत्युमुखे प्रविष्टः ? एषः गजस्तु सिंहेन व्यापादितः । सः च मामेतस्य रक्षणे नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टिम्---"यदि कश्चिद् व्याघ्रोSत्रागच्छति, त्वया सुगुप्तं मम आवेदनीयम्, येन वनमिदं मया निर्व्याघ्रं कर्त्तव्यम्, यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वा उच्छिष्टतां नीतः । तद्दिनादारभ्य व्याघ्रं प्रति प्रकुपितोSस्मि ।"

तत् श्रुत्वा व्याघ्रः सन्त्रस्तः समाह---"भो भागिनेय ! देहि में प्राणदक्षिणाम् । यदि सिंहोSत्र चिरादप्यागच्छेत् तथापि ममागमनस्य वार्ता तस्मै न कथनीया ।"

एवं कथयित्वा सः सत्वरं प्रणष्टः (गतः) ।

अथ गते व्याघ्रे तत्र कश्चिद् द्वीपी (चित्रकः) समागतः । तमपि दृष्ट्वा सोSचिन्तयत्--"दृढदंष्ट्रोSयं चित्रकः । तदस्य पार्श्वादस्य गजस्य यथा चर्मच्छेदो भवति तथा करोमि ।"

एवं निश्चित्य तमवदत्----भो भगिनीसुत ! किमिति चिरात् दृष्टोSसि ? कथञ्च बुभुक्षितः इव दृश्यसे ? तद् अतिथिरसि मे । एषः गजः सिंहेन हतस्तिष्ठति । अहं च तस्य लागुडिकः । परं तथापि यावत् सिंहो नागच्छति, तावदस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं गच्छ ।"

स आह---"मातुल ! यद्येवं तन्नाहं मासं भोक्तुमिच्छामि , यतो जीवन्नरो भद्रशतानि पश्यति । तदहमितो गच्छामि ।"

शृगाल आह----"भो अधीर, विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं तु दूरतोSपि अहं तव निवेदयिष्यामि ।"

शृगालस्य वचांसि श्रुत्वा द्वीपी गज-मांस-भक्षणाय त्वचं भेत्तुमारभत । भिन्नां त्वचं विलोक्य शृगालोSवदत्---भो भगिनीसुत ! शीघ्रं धाव इतः, तत्र सः सिंहः आगच्छति ।"

तत् श्रुत्वा चित्रकः दूरं प्रणष्टः । अथ यावत्स शृगालः मांसं भक्षयितुमारभते, तावदतीव क्रुद्धोSपरः शृगालः तत्र आगच्छत् । अथ तमात्मतुल्य-पराक्रमं दृष्ट्वा सः इमं श्लोकमपठत्----

"उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् ।
नीचमल्पप्रदानेन, समशक्तिं पराक्रमैः ।।"

इति पठित्वा सः स्वदन्तैः तमागतं शृगालं विदार्य निश्चिन्तो भूत्वा च गजमांसम् अभक्षयत्

शब्दार्थः---

समन्तात्---चारों ओर
भेत्तुम्----काटने के लिए,
लागुडिकः----पहरेदार
सत्त्वम्----प्राणी
प्रणिपातः ---विनम्रता,
साध्यः---वश में होने योग्य.
ससम्भ्रमम्----हडबडाहट के साथ,
समादिष्टम्----आदेश दिया,
उच्छिष्टाम् नीतः---जूठा कर दिया,
आह---कहा,
विश्रब्धः---निश्चिन्त
व्याघ्रः--बाघ,
समासादितः---प्राप्त किया,
त्वचम्---चमडी को,
त्वदीयः--तेरा
प्रणतः---झुका हुआ,
हतः--मारा हुआ,
अपवाहय--भगाना,
नियुज्य---लगाकर
सुगुप्तम्----चुपके-चुपके
प्रणष्टः----भाग गया


द्वीपी---चीता
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें