गुरुवार, 14 जुलाई 2016

महाराणा प्रतापः

!!!---: महाराणा प्रतापः :---!!!
=========================


सिसौदिया कुलभूषणस्य परमदेशभक्तस्य नाम को न जानाति अस्मिन् जगति । अनेन परमवीरेण स्वजन्मभूमिं पारतन्त्र्य-पाशेभ्यः मोक्तुं प्राणपणेन प्रयत्नानि कृतानि ।


महाराणाप्रतापस्य पिता उदयसिंहः आसीत् । अस्य मातुः नाम जयवन्तीबाई आसीत् । राणा संग्रामस्य पौत्रः अयं बाल्यकालादेव निर्भीकः साहसी चासीत् । अस्य पिता उदयसिंहः अतीव भीरूः आसीत् । तदैव अनेन मुगलशासकस्य अकबरस्य आक्रमणस्य अवसरे चित्तौडगढ राज्यस्य रक्षणार्थं पत्ताजयमलयोः नियुक्तिं कृत्वा पलायितः ।


परिणामस्वरूपं चित्तौडराज्ये अकबरस्य शासनं सञ्जातम् । अस्मिन् समये संघर्ष-उपरान्ते महाराणापतापेन वनं पलायितः । तस्य प्रतिज्ञा एषा आसीत्---"यद् अहं चित्तौडराज्यं मुगलशासकात् अकबरात् यावत् न ग्रहीष्यामि, तावत् प्रासादेषु न निवसिष्यामि, सुवर्ण-रजतपात्रेषु भोजनं न ग्रहीष्यामि, पर्यङ्केषु शयनं न करिष्यामि ।"


स्व अन्तिमं क्षणं यावत् तेन प्रतिज्ञा एषा धारिता पालिता च । अस्मिन् काले सः एकस्मात् वनात् अन्यं वनं अभ्रमत् । वने च तेन घासस्य रोटिकाः अपि खादिताः, किन्तु मुगलशासकस्य अकबरस्य समक्षे स्वशिरः नमनं न कृतम् । वस्तुतः सः दृढव्रती, धैर्यशाली, बलशाली, नीतिज्ञश्च आसीत् । स्वमातृभूमिं प्रति तस्य अगाधश्रद्धा आसीत् । अनेन एव तेन आजीवनं वनेषु निवसिते अपि मुगलशासकेन अकबरेण सह युद्धः कृतः ।


तेन संकटकाले अपि स्वकर्त्तव्यस्य पालनं कृतम् । क्षुधापीडितं स्वपरिवारजनान् दृष्ट्वा अपि सः स्वमातृभूरक्षाव्रतं अपालयत् । कदापि कस्मिन्नपि क्षणे सः धैर्यस्य परित्यागः न कृतवान्, अपितु साहसपूर्वकं प्रबलपराक्रमेण कर्त्तव्यमार्गे खलु अतिष्ठत् ।


सम्राट अकबरः अपि तस्य युद्धकौशलेन , पौरुषेण, साहसेनव, धैर्येण च प्रभावितः आसीत् । अनेन सः तस्य नाम अतीव आदरेण गृह्णाति स्म । महाराणाप्रतापस्य समीपे "चेतक" नामकः एकः स्वामीभक्तः अश्वः आसीत् । तस्य वेगः वायुः इव अतितीव्रः अभवत् । अस्य साहसस्यापि गाथा अस्माकम् इतिहासग्रन्थेषु प्राप्यते । एकेन हिन्दी-कविना तस्य वेगस्य प्रशंसा एवं कृता---


"रणबीच चौकडी भर-भरकर, चेतक बन गया निराला था ।
राणा प्रताप के कोडे से, पड गया हवा का पाला था ।।"


अनेन "चेतक" नाम अश्वेन महाराणाप्रतापस्य स्वजीवनस्य अन्तिमं क्षणं यावत् सहाय्यं कृतम् । वस्तुतः सः उत्कृष्टः स्वामीभक्तः आसीत्, तदैव तेन महाराणाप्रतापस्य प्राणान् स्वजीवनमपि दत्त्वा रक्षिताः ।


एकदा महाराणाप्रतापः वने स्वपरिवारस्य सदस्यैः सह भोजनं करोति स्म । भोजने घासस्य रोटिकाः आसन्, तस्य बालकः तां रोटिकां खादति स्म । तदैव तत्र कापि मार्जरिका आगता । तस्य बालकस्य च हस्तात् रोटिकां गृहीत्वा पलायिता । बालकः रोटितवान् उच्चस्वरेण । एतत् दृष्ट्वा प्रतापस्य हृदयं विदीर्णं जातम् । तेन संन्ध्यर्थं अकबरं प्रति पत्रम् एकं प्रेषितम् ।


किन्तु सम्राट् अकबरस्य सभायां एकः सभासदः प्रतापं प्रति अतीव श्रद्धावान् आसीत् । तेन प्रतापस्य पत्रस्य व्याख्या सभायां अन्यरूपेण कृत्वा महाराणा प्रतापस्य हृदयपरिवर्तमपि कृतम् । परिणामे च तेन पुनः सम्राजा अकबरेण सह मृत्यपर्यन्तं युद्धस्य प्रतिज्ञा कृता । मृत्युसमये तस्य मनसि आसीत्---काश, मम वंशजाः अपि अस्य देशस्य रक्षां कुर्युः । वस्तुतः तस्य देशभक्तिः अस्मान् सर्वान् भारतीयान् अद्यापि प्रेरिका वर्तते ।
==============================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य और छन्द
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav
(18.) संस्कृत नौकरी
www.facebook.com/sanskritnaukari
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya
(17.) चाणक्य नीति को पसन्द करने वाले मित्र
https://www.facebook.com/groups/chaanakyaneeti/
(18.) वैदिक संस्कृत मित्र
https://www.facebook.com/groups/vedicsanskrit/
(19.) कुसुमाञ्जलिः
https://www.facebook.com/groups/kusumanjali/

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें