मंगलवार, 12 अप्रैल 2016

व्यसन परवत्ता

!!!---: व्यसन परवत्ता :---!!!
========================
एकः मद्यव्यसनी जनः प्रतिदिनं सायंकाले मद्यं सेवते स्म । तस्य पत्नी पुत्राः पुत्र्यश्च तस्य एतेन व्यसनेन दुःखिताः आसन् । सर्वं दिनं परिश्रमं कृत्वा यद् अर्जयति स्म, तद् अनेन दुर्व्यसनेन नाशयति स्म ।

एकस्यां रात्रौ काचदीपिकायाम् आदाय मदिरालयं गतः । स तत्र आतृप्ति मद्यम् असेवत । हतचेतनः स्खलद्गतिः च असौ स्वकाचदीपिकाम् आदाय गृहं प्रति प्रतस्थे । मार्गे एकस्मिन् स्थाने प्रकाशाभावात् घनतिमिरम् आसीत् । स काचदीपिकया मार्गं द्रष्टुम् अयतत, किन्तु सफलः नाभवत् । अतिकृच्छ्रेण गृहं प्राप्य स मद्यपायी अशेत ।

प्रातः प्रबुद्धः स काचदीपिकाम् आदाय आगच्छन्तं मदिरालयस्य सेवकम् अपश्यत् । मम काचदीपिका अस्य हस्ते कथम् आगता इति विचारयति तस्मिन् सेवकः अब्रवीत्, "महाशय, रात्रौ त्वया मदिरालये काचदीपिकास्थाने शुकपंजरः आनीतः । गृह्यताम् स्वकाचदीपिका, दीयतां चास्माकं शुकमञ्जरः ।

================================
===========================

हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें