सोमवार, 4 अप्रैल 2016

समु्त्साहः श्रियो मूलम्

!!!---: समु्त्साहः श्रियो मूलम् :---!!!
=============================


कश्चित् नरपतिः शत्रुणां सह युध्यमानः पराजितः अभवत् । स राज्यात् पलाय्य वनम् अविशत् एकां गुहां च समाश्रयत् । तत्र वसतः तस्य कतिपयानि दिनानि गतानि । राज्यस्य पुनः प्राप्त्याशा अपि नासीत् । स गतदिनानां सुखस्य वैभवस्य च स्मरणं कुर्वन् दुःखीयति स्म ।

एकस्मिन् दिने स गुहाया एकां भित्तिम् आरोढुकामं एकं कीटम् अपश्यत् । स कीटः किञ्चित् उपरि गत्वा निपतति स्म । पञ्चदशवारं प्रयत्नं कृत्वा स भित्तेः उपरितनभागे गन्तुं सफलः जातः ।

तस्य कीटस्य आदर्शं मनसि निधाय स नृपतिः गुहायाः बहिः गत्वा स्वसैनिकान् एकत्रितान् अकरोत् । पुनः पूर्णसमुत्साहेन आक्रम्य शत्रुं पराजितवान् ।

सत्यं कथयन्ति विज्ञाः यद् यः विजयाशां न जहाति, स साफल्यं विन्दति ।



===============================
===========================
www.vaidiksanskrit.com
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें