शुक्रवार, 22 अप्रैल 2016

भोगा न भुक्ताः

!!!---: भोगा न भुक्ताः :---!!!
==========================

भगवान् बुद्धः एकस्मिन् ग्रामे अवस्थितः आसीत् । तदा कश्चित् जनः तत्र आगत्य तम् अपृच्छत् , "भगवन् , विगतत्रिंशद्भ्यः वर्षेभ्यः भवतः सत्यस्य शान्तेः मोक्षस्य चोपदेशानां कः प्रभावः अभवत् । कियन्तः सन्ति ईदृशा जना, यैः मोक्षः आधिगतः ?"

बुद्धः तस्य वचनम् अशृणोत् अवदत् च त्वं ग्रामं गत्वा लोकान् पृच्छ, "कः सत्यम् इच्छति, कः शान्तिं कश्च मोक्षम् ? ईदृशानां जनानां नामतालिकां विरच्य मम समीपे आगच्छ, तदा अहं तव प्रश्नस्य उत्तरं दास्यामि ।"

स जनः विस्मितः सन् उवाच, "किमिदं विचित्रं कथितं भवता । कः भवेत् ईदृशः जनः यः सत्यं शान्तिं मोक्षं वा न कामयेत ?"

ततः भगवन्तं प्रणम्य असौ जनः सर्वंं दिनं ग्रामे अभ्रमत एकैकं जनं चापृच्छत् त्वं किम् इच्छसि इति ?"

ग्रामवासिनाम् उत्तराणि आसन्, अहं सुखम् इच्छामि", "अहं धनम् इच्छामि", अहं सन्ततिं कामये", "मम रोगशमनं भवेत्", "मम राजकीयसेवावृत्तिः स्यात्", "मम भूसम्पत्तिः भवतु", "मम सुन्दर्या कन्यया सह विवाहः स्यात्" आदि । कस्यापि शान्तौ मोक्षे वा समीहा नासीत् ।
सः पुनः भगवन्तं बुद्धं समुपेत्य अभाषत , "भगवन् ! विचित्रः अयं ग्रामः । कोsपि शान्तिं मोक्षं वा न समीहते ।"
भगवान् उवाच, "शृणु, तावत् । यदीच्छा एव नास्ति, प्राप्तिः कथं स्यात् ? यदि कस्यचित् पाटलिपुत्रदर्शनस्य समीहा नास्ति, स न गमिष्यति । एवं संसारे प्रायः सर्वे सुखम् इच्छन्ति, तस्य प्राप्तिं भोगेषु कामयन्ते । अतः शान्तिः न मिलति । यः शान्तिं कामयते, स सांसारिकेषु भोगेषु न रमते ।"
भगवतः वचनानि निशम्य तस्य शंकायाः समाधानं जातम् ।
===============================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें