मंगलवार, 26 अप्रैल 2016

भोजस्य राज्यलाभः (ख)

!!!---: भोजस्य राज्यलाभः (ख) :---!!!
===============================
www.vaidiksanskrit.com

ततो वैराग्यमापन्नो वत्सराजो भोजं रथे निवेश्य गाढान्धकारे गृहं नीतवान् । भूमिगृहाभ्यन्तरे निक्षिप्य तं ररक्ष च । ततश्चतुरैः शिल्पिभिः सकुण्डलं निमीलितनेत्रं भोजकुमारमस्तकं कारयित्वा तच्चादाय राजभवनं गत्वा राजानं प्रणम्य प्राह---

"श्रीमता यदादिष्टं तत् साधितमिति ।"

ततो राजा पुत्रवधं विज्ञाय तमपृच्छत्---वत्सराज, खड्गप्रहारसमये पुत्रेण किमुक्तम् ? वत्सराजस्तत्पत्रम् अदात् ।

राजा तानि पत्राक्षराण्यवाचयत् ।

"मान्धाता च महीपतिः कृतयुगालंकारभूतो गतः,
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यातां दिवं भूपते !
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति ।।"

राजा तदर्थं विज्ञाय शय्यातो भूमौ पपात । पुत्र-वधस्य प्रायश्चित्तार्थं राजा वह्निप्रवेशं निश्चितवान् । ततो राज्ञो मरणवार्ताम् आकर्ण्य वत्सराजो गृहमागत्य बुद्धिसागरं नत्वा शनैस्तस्य कर्णे किमपि कथयित्वा निष्क्रान्तः । ततो मुहूर्तेन कोपि कापालिकः सभायां समागतः । तं दृष्ट्वा बुद्धिसागरः प्राह---

"योगीन्द्र ! कुतः आगम्यते ? कुत्र ते निवेशश्च ? कापालिके त्वयि यश्चमत्कारः कलाविशेष औषधिविशेषो वा तत् कथय ।"

योगी प्राह---

"देव !! नैको देशोस्माकम् । सकलं भूमण्डलं भ्रमामः । सर्पदष्टं विषव्याकुलं शस्त्रहतं तत्क्षणादेव पुनर्जीवितं कुर्मः ।"

राजापि तच्छ्रुत्वा भोजकुमारस्य प्राणदानाय तं प्रार्थितवान् । कापालिको बुद्धिसागरेण सह होमद्रव्याणि गृहीत्वा श्मशानभूमिमगच्छत् ।



योगिना भोजो जीवित इति सर्वत्र प्रथा समभूत् । ततो गजेन्द्रारूढो वन्दिभिः स्तूयमानो भोजराजो राजभवनम् अगात् । भोजं राजसिंहासने निवेश्य मुञ्जो निजपट्टमहिषीभिः सह तपोवनभूमिं गत्वा तपस्तेपे ।

================================
www.facebook.com/chaanakyaneeti
===============================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें