शुक्रवार, 3 जून 2016

सङ्गत्याः प्रभावः

!!!---: सङ्गत्याः प्रभावः :---!!!
===============================

एकेन आखेटकेन वने विहरता वृक्षस्थौ द्वौ शुकशावकौ दृष्टौ । ततस्तेन निःशब्दं वक्षम् आरुह्य तौ धृतौ । पश्चात् स तयोः विक्रयाय आपणं गतः ।

तत्र होराद्वयस्य भ्रमणपरिश्रमेण स एकं शुकं पुण्डरीकनाम्नः आचार्यस्य हस्ते विक्रीतवान् । अपरं कश्चित् यवनः अक्रीणात् । यवनः मद्यपः द्यूतप्रियश्चासीत् । तस्य गृहे सर्वे सदस्याः परस्परं दुर्व्यवहारं कुर्वन्ति स्म । तत्र परस्परताडनं भर्त्सनं अपशब्दप्रयोगश्च सामान्या प्रवृत्तिः आसीत् ।

शुकः प्रकृत्या अनुकरणशीलो भवति । यवनस्य शुकोSपि दुर्वचनप्रयोगे निष्णातो जातः । यदा स गालिं ददाति, सर्वे हसन्ति स्म, अपशब्दानाम् उच्चारणाभ्यासम् अपि कारयन्ति स्म ।

प्रथमः शुकः एकं गुरुकुलं नीतः । तत्र आचार्यपुण्डरीकः शिष्यान् वेदम्, उपनिषदम्, गीताम्, व्याकरणशास्त्रम् आदि अध्यापयति स्म । शुकः अपि श्लोकानां मन्त्राणां च पाठं श्रुत्वा तदेव ब्रूते स्म ।

एवं तौ शुकौ भिन्ने वातावरणे वस्तुम् आरभेताम् । पुनः कदाचित् तौ शुकौ केनापि अपहृत्य विक्रीतौ । अधुना तौ कस्यचित् महाधनस्य जनस्य भवनं प्रापतुः । एकस्मात् शुकात् मन्त्रान् मांगलिकपद्यानि च निशम्य स धनिप्रवरः अतितरां प्रासीदत्, किन्तु यदा अपरस्मात् शुकात् सः अपशब्दान् अभद्रां वाचं चाशृणोत्, स सेवकं तं शुकं हन्तुम् आदिशत् । तदैव प्रथमः शुकः प्राह---

"नायं हन्यतां, नायं हन्यताम् । यतः एष संगस्य प्रभावः शृणु तावत्---

"अहं मुनीनां वचनं शृणोमि
शृणोति चासौ यवनस्य वाक्यम् ।
न चास्य दोषो न च मे गुणोSयम्
संसर्गजा दोषगुणा भवन्ति ।।"
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें