शुक्रवार, 24 जून 2016

नारी-महिमा

!!!---: नारी-महिमा :---!!!
=====================

अस्माकं भारतवर्षे नारी समाजस्य स्थानम् अति महत्त्वपूर्णं वर्तते । ऐतरेयोपनिषदि "सा भावयित्री भावयितव्या भवति" अस्य मन्त्रस्य अयम् आशयः यत् नारी नरस्य गर्भे अपि भावयित्री पुरुषस्य एकः अहं बहुस्याम् इति इमाम् इच्छाम् अनुकूलयन्ती भावयन्ती च गर्भस्थं पुमांसं भावयति पोषयति पालयति अत एव सा मातृशक्तिकूपा पूजनीया च भवति ।

भारतीय-इतिवृत्ते यदा यदा पुरुषशक्तिः पराजिता भवति, तदा मातृशक्तिः सुसंघटिता मानवसमाजं विपद्भ्यः रक्षोगणेभ्यः रक्षति । अस्य उदाहरणं मार्कण्डेय पुराणे प्राप्यते । यदा महिषासुरनामधेयेन असुरेण सर्वे देनाः सुसमृद्धा मानवाश्च पराजिताः तदैव मातृशक्तिः सुसंघिटा ससैन्यं महिषासुरं महारणे हत्वा समाजं सुव्यवस्थितं प्रत्यस्थापयत् ।।

कलियुगे अपि महाराज्ञी लक्ष्मीबाई उद्दण्ड-गुरुण्ड-गजगण्डस्थलानि रणमण्डले स्वकीयेन विकरालेन करवालेन भिन्दन्ती शत्रून् पराजित्य वीरगतिं प्राप्य अद्यापि सर्वगं शास्ति । तस्याः चरितेन चास्माकं मनोबलं वर्धते ।

जीजाबाई. अहिल्याबाई इति द्वे बहुश्रुते वीरांगने बभूवतुः इति को न जानाति । तयोः गुरुगौरवेण अस्माकं शिरांसि उन्नतिं भजन्ते । इतः कस्य वा सचेतसः चेतः अपरिचितम् अस्ति यत् स्वाधीनता संग्रामे जलियाँवाला इति आख्य-उद्याने रमणीयाम् अपि उपवनश्रियं भीषणतां नयन्त्यः चण्डिका इव प्रचण्डशौर्येण अहमहमिकया नरपिशाचानां गौरांगानाम् आग्नेय-अस्त्राणि अपि वीरगतिं गच्छन्त्यः स्वरुधिरवर्षया अशमयन् । यासां यशोराशिः आचन्द्रतारकं निखिलम् अचलामण्डलं प्रकाशयिष्यति ।

याः स्वातन्त्र्यरणे युद्धवीरान् पुरुषान् अपि पृष्ठतः कृत्वा गौरांगशासकान् चेतांसि विस्मायपयन्त्यः स्वातन्त्र्यरणस्य भीषणताम् असह्यताम् च प्रादर्शयन् । तासामेव महामहनीय-महिलानां त्यागेन अद्य वयं स्वतन्त्रतां भजामः । कथनस्य अयम् आशयः यत् स्वतन्त्रता-संग्रामे सम्माननीय-महिलानां सहयोगेन एव वयं स्वतन्त्राः अभवाम । स्वतन्त्रतायां च सम्प्राप्तायां शासनसंचालने अपि मातृशक्तिः महत्त्वपूर्णं स्थानं पश्यामः ।

यथा विजयलक्ष्मीपण्डिता कूटनीतेः आदर्शम् अस्माकं पुरस्तात् अस्थापयत् । एवमेव अरुणा आसफ अलि महाभागा अपि समाजवादि-शासनपद्धतिम् आजीवनं भारतीयान् अशिक्षयत् । एवमेव सुचेता कृपलानी महाभागा अपि प्रशासन-व्यवस्थायां स्वकीयम् अप्रतिमं पाण्डित्यं प्रादर्शयत् । एवमेव सत्याम् अपि राजनैतिक-प्रतिद्वन्द्वितायां भारतीय-प्रधानमन्त्रि पदमलंकुवाणा देशस्य सर्वांगीण समुन्नतये स्वकीयं जीवनं समर्पयन्ती प्रियदर्शिनी इन्दिरागन्धिमहोदया पोकरणे पारमाण्विकं विस्फोटं कृत्वा भारतम् अपि परमाणुशक्ति-सम्पन्नम् अघोषयत् । महाशक्त्यः अपि विरोधं कर्तुम् नैव अशक्नुवन् ।

सिक्किमदेशम् अपि प्रेम्णा राजनैतिकदूरदृष्ट्य भारतसंघराज्ये अमेलयत् । पाकिस्तानं च भारतेन सह अकारण-शत्रुतां कुर्वन्तं अमेरिकाबलं प्राप्य युद्धोन्मादग्रस्तं क्रीडया एव पराजित्य द्विधा अभिन्दत् यतः बंगलादेश-आख्यराष्ट्रं नूतनम् एव समुदितम् । अधुना अपि प्रान्तीय शासनेषु केन्द्रीय-शासने च बह्व्यः नार्यः भारतीय-शासन-आकाशे देदीप्यमान-नक्षत्राणि इव शासनं संचालयन्ति । सुषमा स्वराज महाभागा अपि अस्य़ उदाहरणं वर्तते ।

अस्य देशस्य सर्वांगीणविकासे समभागिन्यः महिलाः अधुना अपि सर्वथा सम्माननीयाः राष्ट्रनिर्माणे सर्वेषु क्षेत्रेषु तासाम् अपि सहयोगी ग्रहीतव्यः । देशस्य सर्वांगीणविकासे ताः कथम् अपि नोपेक्षणीयाः । नरनार्योः जीवने समानं स्थानम् अस्ति । इति अयं सिद्धान्तः अक्षरशः अनुपालनीयः अस्माभिः ।



==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
(17.) आर्यावर्त्त-गौरवम्
www.facebook.com/aryavartgaurav

हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें