रविवार, 24 जनवरी 2016

अनासक्तः


!!!---: अनासक्तः :---!!!
===================
www.vaidiksanskrit.com

इस कथा को हिन्दी में पढने के लिए यहाँ क्लिक् करें---
http://laukiksanskrit.blogspot.in/2016/01/1_21.html


एकः नरपतिः राजकर्मभ्यः उद्विग्नः भूत्वा स्वगुरोः समीपे गतवान् निवेदितवान् च--

"भगवन् ! प्रजापालनात्मकं कर्म अतिकठिनं कष्टप्रदं च । प्रतिदिनम् अनेकाः विषमाः समस्याः उपस्थिताः भवन्ति । एकां समस्यां समादधामि, अपरा समुदेति । कार्येषु बहूनि विघ्नानि समुपस्थाय मम चेतः व्यग्रीकुर्वन्ति । अथ च जनानां मध्ये विवादानां निर्णये, जनहितयोजनानां च क्रियान्वयने व्यासक्तचित्तः अहम् उद्विग्नताम् अनुभवामि । नानाचिन्ताः क्लेशयन्ति । निद्रा अपि रूष्टा भूत्वा क्वचिद् विलीना । किं करोमि ? क्व गच्छामि ? किं राज्यं परित्यजानि ? भवान् एव मम मार्गदर्शनं करोतु ।"

गुरुः अभ्यधात्--"राजन् ! यदि खेदं वहसि, राज्यं परित्यज किन्तु योग्यस्य प्रशासकस्य अभावे सर्वत्र असन्तोषः अनवस्था च समुदेष्यतः । भवान् राज्यभारं पुत्राय किं न प्रयच्छति ?"

राजा अवदत्. पुत्रस्तु बाल्ये वयसि वर्त्तमानः राज्यभारवाहने असमर्थः । भवान् कञ्चिद् अन्यम् उपायं निर्दिशतु ।

क्षणं विचार्य गुरुः अवादीत्, "यदि तव सम्मतं स्यात्, मह्यम् समर्प्यतां राज्यम् ।"

राजा सहर्षम् उवाच, "भवता तु मम सर्वा चिन्ता निराकृता । दत्तं मया भवते राज्यम् ।"

गुरुः पुनः तम् अपृच्छत् ---"सम्प्रति किं करिष्यति भवान् ।"

राजा अवदत्, "अहं किञ्चिन्मात्रं धनम् आदाय वने तपः चरिष्यामि ।"

गुरुः विहस्य अवदत्, राज्येन सह राजकोषे अपि ममाधिकारः जातः । अतः धनम् आदातुं नार्हसि ।"

राजा प्रत्यवदत्---"अहं सेवाकार्यं कृत्वा धनम् आप्स्यामि ।"

गुरुः उवाच---"यदि सेवा एव करणीया, तदा मम प्रतिनिधिः भूत्वा राज्यं शाधि । किन्तु एतत् सम्यक् अवधारयेः, यत् राज्ये तवाधिकारः नास्ति । त्वं केवलं मम प्रातिनिध्यं वहसि ।"

राजा गुरोः वचनं शिरसा प्रधार्य तस्माद् आशिषः च स्वीकृत्य प्रतिनिवृत्तः, राज्यं च शशास ।

मासान्ते पुनः गुरुणा पृष्टः अवदत्--"सम्प्रति सर्वं कार्यम् अक्लेशेन सम्पादयामि । काsपि चिन्ता मां न दुनोति । रात्रौ प्रगाढनिद्रासुखम् आसादयामि । सम्प्रति नाहम् आत्मानं राजानं मन्ये, केवलं प्रतिनिधि मत्वा कर्माणि सम्पादये । अतः मम आसक्तिः विगता । भूयोsहं भवताम् उपकारभरं शिरसा वहामि ।"



=============================== हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें