मंगलवार, 19 अप्रैल 2016

पर्यावरण-प्रदूषणम्

!!!---: पर्यावरण-प्रदूषणम् :---!!!
==============================
www.vaidiksanskrit.com

भौतिक-पर्यावरणं प्रकृत्या प्रदत्तं प्राणतत्त्वं रक्षकवचं च वर्तते । जीवमात्रस्य विकासाय पर्यावरणशुद्धिः आवश्यकी वर्तते । "परितः आवृणोतीति---पर्यावरणम् ।" अस्मान् परितः भूमण्डलं जलराशिः वायुवृत्तं तेजोमण्डलं नभोमण्डलं च पञ्चमण्डलानि सन्ति । एतेषां प्रभावेण ऋतुचक्रं प्रवर्तते ।

सम्प्रति न केवलं भारते अपितु समस्ते भूमण्डले प्राकृतिकसन्तुलनं समुत्पन्नम् । कुत्रचिद् अनावृष्टिः अतिवृष्टिः च भवति साम्प्रतम् । वैज्ञानिकानां मते केवलं पृथिव्यामेव जीवनं वर्तते तदपि प्रदूषणेन शीघ्रमेन विनाशम् एष्यति ।अनेनासंतुलनेन असाध्यरोगाः (विषव्रण-कैंसर, हृदयरोगः, रक्तचापः) समुत्पन्नाः ।

जनसंख्याविस्फोटेन औद्योगीकरणेन व प्रदूषणस्य समस्या समुत्पन्ना पञ्चाशद् वर्षपूर्वं विश्वस्य जनसंख्याः द्वि-अर्बुदपरिमिताः आसीत् । अधुना तु पञ्चार्बुदपरिमिताः जाताः ।

जनानाम् अवश्यकतापूर्तये उद्योगानां राजमार्गाणां जलबन्धानां रेलमार्गाणां संचारसाधनानां च विस्तारः अपेक्षितः, अतः स्वार्थनिरतेन मानवेन प्रकृतिकोषात् मृत्प्रस्तरधातुकाष्ठादीनि परिलुण्ठितानि । यदि इत्थमेव प्रदूषणेन तापवृद्धिर्भवेच्चेत् तर्हि ध्रुवक्षेत्रे हिमगलनेन जलप्रलयः भविष्यति ।

मुख्यरूपेण भूमि-जल--वायु-ध्वनि-प्रदूषणानि सञ्चारितानि । वायुना कीटाणवः इतस्ततः नीयन्ते । वायुना विना न जीवन्ति जीवधारिणः । पाषाणतैलचालितानि (पैट्रोल) यानानि उपग्रह-प्रक्षेपक-राकेट-यानानि प्रतिक्षणं विषमिश्रितं धूमं वायौ मिश्रयन्ति । अनेन भूमेः शातोष्णपरिकरबन्धः विच्छृंखलितः भवति ।

मलमूत्रप्रणालीनाम् तैलशोधकरसायनानां प्रदूषितजलेन कूपनदीजलाशयानां जलराशिः विषाक्तः भूत्वा विषूचिकापाण्डु-जलोदररोगान् जनयति । कीटनाशकानां वर्धमानेन प्रयोगेण पृथिव्याः अन्नफलादीनि प्रदूषितानि जातानि ।

महानगरेषु वाहनानां निर्बाध-प्रचलनेन ध्वनि-प्रसारयन्त्र-विज्ञापनेन नूतनयन्त्राणां निनादेन कर्णस्फोटकध्वनिः रात्रिदिवं समुत्पद्यते तेन मानवस्य मनःशान्ति-विलुप्ता जनाः अनिद्रारोगेण विक्षिप्ताः इव सन्ति ।

पर्यावरण-प्रदूषण-निरोधाय जनाः यत्र तत्र ष्ठीवनं मलमूत्र-प्रक्षेपणं न कुर्युः । गृहस्य रथ्यायाश्च प्रणाल्यः स्वच्छाः स्युः । बालकाः युवकाः, कृषकाः युवत्यश्च विद्यालयेषु, उद्यानेषु क्षेत्रेषु गृह-उद्यानेषु आधिक्येन वृक्षारोपणं कुर्युः । वृक्षच्छेदनकानां कृते दण्डव्यवस्था भवेत् । महानगरेषु मध्ये मध्ये सघनानां हरितानाम् उद्यानानां विकासेन वायु-प्रदूषणं न्यूनं कर्तुं शक्यते ।



वस्तुतः समस्यानां निराकरणं युक्तिसंगतेन समाधानेन सम्भवम् । वर्त्तमानयुगे पर्यावरणशोधनस्य परमावश्यकता । प्रबुद्धाः भारतीयाः पुरा वायुशुद्ध्यर्थं हवनादिकम् अकुर्वन् । ते वृक्षारोपणं सूर्य-पवन-वरुण-वनस्पतीनां स्तुतिम् अकुर्वन् । येन ते सुखेन स्वजीवनं यापयामासुः ।


================================
===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

12 टिप्‍पणियां:

  1. आपकी लिखी रचना "पांच लिंकों का आनन्द में" शनिवार 22 अप्रैल 2017 को लिंक की जाएगी ....
    http://halchalwith5links.blogspot.in
    पर आप भी आइएगा ....धन्यवाद!
    

    जवाब देंहटाएं
  2. सभी प्रदूषण के बारे लिखो

    जवाब देंहटाएं
  3. मैं संस्कृत से phd कर रहा हु
    मुझे आपकी सहायता की आवश्यकता है मेरा विषय है
    "समसामयिक पर्यावरण समस्या और संस्कृत वाङ्गमय में इसके प्रदत्त समाधान"
    कृपया मार्गदर्शन करें

    जवाब देंहटाएं
  4. मुझे PhD मे साहित्य समीक्षा हेतु प्रकति एवं पर्यावरण से संस्कृत साहित्य के नामो की आवश्यकता है क्रपया मार्गदर्शन देवे

    जवाब देंहटाएं
  5. Sanskrit me paryavaran ke bare me pura dikhaye or paryavaran kaise pradushit ho raha hai ye bhi dikhaye or paryavaran ko surakshit kaise rakhe ye sb dikhaye

    जवाब देंहटाएं