शुक्रवार, 19 फ़रवरी 2016

तेनालारामस्य कथा

!!!---: किं मे निष्क्रियमित्रेण :---!!!
============================

एकस्मिन् दिने महीपतिः तेनालीरामस्य अश्वाभ्यां विहारार्थं अगच्छताम् । नृपस्य अश्वः अरबदेशीयः उत्तमवंश्यः चासीत् । सहस्रं स्वर्णमुद्राः च तस्य मूल्यम् आसीत् । तेनालीरामस्य घोटकः साधारणः कृशकायश्च आसीत् । सः शनैः शनैः चलति स्म । तस्य मूल्यमपि न्यूनम् आसीत् ।

मार्गे नृपः तेनालीरामम् अकथयत्---"तव घोटकः मृतप्रायः । अहं निजेन अश्वेन यत् कौशलं दर्शयितुं शक्नोमि, किं त्वं स्वीयेन कृशेन घोटकेन दर्शयितुं शक्नोसि ।"

तेनालीरामोब्रवीत्---"अहं निजेन अश्वेन यत् यत् कर्तुं शक्नोमि, भवान् कथमपि तत् कर्तुं न शक्नोति ।"

नृपतिरुवाच---"यद्येवं तर्हि स्वर्णमुद्रा-शतस्य पणं स्वीकरोतु ।"

तेनालीरामः पणम् अंगीकृतवान् ।

तदा तौ तुंगभद्रा-नद्यां निर्मितया नौकया नदीपारं गच्छतः स्म । नद्यां जलधारा अतीव तीव्रा आसीत् । तस्मिन् गहने जले आवर्ताः अपि भवन्ति स्म । नद्याः मध्यं प्राप्य तेनालीरामः अश्वाद् अवतीर्य अश्वं सहसा सेतुसमीपे तीव्रे जलप्रवाहे हस्ताभ्याम् अचालयत् ।

तदा च राजानम् उवाच---"भवान्नपि ईदृशं कृत्यं प्रदर्शयतु । निजं बहुमूल्यं अश्वं नद्यां प्रक्षेप्तुं नृपः साहसं न कृतवान् ।

असौ पराजयं स्वीकृत्य तेनालीरामाय शतं स्वर्णमुद्राः अर्पितवान् पृष्टवान् च---"कथम् एवंविधो विचारः तव मनसि प्रास्फुरत् ।"



तेनालीरामोवदत्---"मया एकस्मिन् पुस्तके पठितम् आसीत् यत् निष्क्रियस्य मित्रस्य अयमेव लाभः यत् उपरते तस्मिन् दुःखं न भवति ।" तदीयाम् उक्तिं निशम्य नृपः उच्चैः अहसत् ।

=====================================

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें