गुरुवार, 25 फ़रवरी 2016

आजादः चन्द्रशेखरः

!!!---: आजादः चन्द्रशेखरः :---!!!
===========================
www.vaidiksanskrit.com
"तव किं नाम अस्ति ?"
"आजादः"
कस्तव पिता ?"
"स्वाभिमानः"
"क्व निवासस्थानम् ?"
"कारागारः"
एतादृशानि उत्तराणि न्यायाधीशस्य प्रश्नानां परतन्त्रताकाले येन दत्तानि स आसीत् चन्द्रशेखरः "आजादः" ।
संस्कृतस्य एकः छात्रः नामना चन्द्रशेखरः तदानीं वाराणस्याम् अधीते स्म । एकादशवर्षदेशीयेन यदा अनेन "जालियानवाला" काण्डस्य नृशंसता श्रुता तदैव तेन संकल्पितम्---"येन केनापि प्रकारेण इदं क्रूरशासनम् उन्मूलनम्" इति ।
शीघ्रमेव सः कालः आयातः । भारते ब्रिटिशयुवराजः आगच्छत् । शासनेन तस्य स्वागताय यद् आयोजनं कृतं तस्य बहिष्काराय देशवासिभिः निश्चयः कृतः । वाराणस्यां क्वीन्सकॉलेज इति नाम्ना ख्यातस्य संस्कृतमहाविद्यालयस्य प्राङ्गणे आयोजिते बहिष्कारकार्यक्रमे आन्दोलनं कुर्वाणः आजादः अल्पवयस्कोपि निगृहीतः ।
कतिपयदिनानन्तरं च सः न्यायालयम् आनीतः । न्यायाधीशः तं पञ्चदशवर्षकल्पं बालकमपि तथाविधोत्तरदानेन उद्दण्डं ज्ञात्वा क्रूरं दण्डं श्रावयन् उक्तवान्---"पञ्चदशवारं वेत्रदण्डेन एनं ताडयित्वा कारागारान् निष्कासय" इति ।
वेत्रप्रहारकः तं निर्वस्त्रं विधाय (कृत्वा) तस्य पृष्ठदेशं तथा निर्दयं हन्ति स्म यथा तस्य पृष्ठचर्म उच्छिन्नम् अजायत ।
सः प्रतिवेत्रघातम्---"महात्मा गाँधी विजयताम्", "भारत-मातरम् जयतु", ब्रिटिश-शासनम् नश्यतु" इति नादं तावत् पर्यन्तम् अकरोत् यावत् किल मूच्र्छितो नाभवत् ।
साइमन-समितेः बहिष्कारं कुर्वन् लावा लाजपतरायः वयोवृद्धः गौरांगैस्तथा ताडितः यथा स कतिपयैः एव दिनैः पञ्चत्वं गतः । तस्य प्रतिशोधाय प्रवृत्ताः --आजादः, भक्तसिंहः, शिवरामः, राजगुरुः, जयगोपालश्च---इमे सर्वे स्काटं लाला लाजपतरायस्य मृत्योः मुख्यहेतुभूतं हतवन्तः ।
आजादः 1931 तमे वर्षे फरवरीमासस्य सप्तविंशे दिनांके पूर्वाह्णे दशवादनसमये प्रयागस्य अल्फ्रेड-वाटिकायां सुखदेवराजेन सह उपविशन् "नाटबावरेण" अन्यैः पुलिस-सहचरैश्च सर्वतः सहसा आक्रान्तः । नाटबावरस्य भुशुण्डी-गुटिका आजादस्य जंघायां प्रविष्टा ।
आजाद-प्रक्षिप्ता च गुटिका बावरस्य प्रकोष्ठं सच्छिद्रं विधाय बहिर्गता । घण्टैकं यावद् उभयतः गुटिकावृष्टिः सञ्जाता । एकतः एकाकी आजादः, अन्यतः च बहवः शत्रवः । यदा गुटिकाः समाप्तप्रायाः अभवन् तदा आजादः अन्तिमया गुटिकया आत्मानं हत्वा स्वकीयं "आजाद" इति नाम सार्थकं कुर्वन् स्वप्राणान् हुतवान् स्वातन्त्र्य-यज्ञकुण्डे वीरगतिं च प्राप्तवान् ।
"जगरानी प्रसूर्धन्या सीतारामः पिता तथा ।
धन्यश्च भावराग्रामः पुण्यौ काशीप्रयागकौ ।।"
=====================
www.facebook.com/kathamanzari

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें