सोमवार, 29 फ़रवरी 2016

वदत संस्कृतम्

!!!---: वदत संस्कृतम् :---!!!
===============================


संस्कृतस्य पवित्रस्य स्वाध्यायः क्रियतां सदा ।
मनःशुद्धिः कर्म-शुद्धिः यत एतेन जायते ।।

संस्कृतज्ञो न सामान्यः शिष्टो भवति सोन्यतः ।
विद्या-विनय-सम्पन्नः सदाचारी सदा हि सः ।।

संस्कृतं कामधुग्भाषा तत्सेवी नावसीदति ।
नानिष्टं कुरुतेन्यस्य सदा सन्मार्गमाश्रितः ।।

संस्कृतं किं न शिक्ष्येत यत्साहित्यमनुत्तमम् ।
देवा अप्याशु तुष्यन्ति संस्कृत-स्तोत्र-गायके ।।

संस्कृतं मधुरा भाषा सदाचारनिरूपिणी ।
एतां त्यक्त्वान्य-सेवीयो मन्दभाग्यः स मूढधीः ।।

संस्कृतं येन नाधीतं पूर्वे वयसि सद्गुरोः ।
पश्चात् तपति प्राज्यं स परे वयसि संस्थितः ।।

संस्कृतं योनधीत्यैव सदाचारी बुभूषति ।
मूलाधारं विना नासौ प्रासादं निर्मिमासति ।।

संस्कृतं कल्प-वल्लीव सर्व-सन्ताप-नाशकम् ।


यथेष्ट-साधकं सद्यो लोकद्वय-सुधारकम् ।।

----------------------------------------------
=========================
www.facebook.com/chaanakyaneeti
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें