शनिवार, 27 फ़रवरी 2016

चतुरः काकः

!!!---: चतुरः काकः :---!!!
========================
www.vaidiksanskrit.com

एकस्मिन् वने एकः काकः आसीत् । एकदा सः पिपासया आकुलः अभवत् । सः जलाशयम् अन्वेष्टुं वने इतस्ततः अभ्रमत् , किन्तु सुदूरं यावत् कुत्रापि कमपि जलाशयं न अपश्यत् ।

अन्ते सः एकं घटम् अलभत । तस्मिन् घटे स्वल्पं जलम् आसीत्, अतः सः जलं पातुम् असमर्थः अभवत् । अथ स एकम् उपायम् अचिन्तयत् ।

सः दूरात् पाषाण-खण्डानि आनीय घटे अक्षिपत् । एवं क्रमेण जलम् उपरि समागच्छत् । स च काकः जलं पीत्वा सुखम् अलभत ।

उद्यमस्य प्रभावेण काकः सफलः अभवत् । उद्यमस्य प्रभावेण एव सर्वे जीवने सफलाः भवन्ति ।

उक्तञ्च----

"उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।"


===================================
www.facebook.com/kathamanzari

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें