गुरुवार, 18 फ़रवरी 2016

संस्कृतवाणी

!!!---: संस्कृतवाणी :---!!!
======================

सरसा सरसा संस्कृतवाणी
जयति मङ्गला संस्कृतवाणी ।
वेदहिमाद्रेश्चिरं वहन्ती
विमला गङ्गा कल्याणी ।।1।।

अङ्गानां धाराभिरुदारा
उपनिषदामपि निहितविचारा ।
दर्शन-तन्त्र-पुराण-स्मृतितति
काव्य-कथा-नाटक-परिवारा ।।
सूक्ति-सुधा-पानं भुवि कुर्वन्
भवति सुखी सकलः प्राणी ।।2।।


अतुलो यस्याः शब्दागारः
शास्त्राणां विपुलो विस्तारः ।
नीचैरुच्चैरभितः परितः
शुद्धा, क्वापि न तत्र विकारः ।।
चिन्तन-मनन-निदिध्यासनतो
विज्ञानानां निर्माणी ।।33।।

ज्ञानं मानवतायाः वितरति,
विश्वप्रेम दिशन्ती विहरति ।
समता-ममता-समादराणां
भावः प्रतिजन-हृदयं प्रसरति ।।
वन्दे तां संयोज्य भक्तिनो
विनतशिराः स्वीयौ पाणी ।।4।।

जयति मङ्गला संस्कृतवाणी ।

========================

हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

1 टिप्पणी: