गुरुवार, 17 मार्च 2016

प्रेरक-प्रसंगः


!!!---: प्रेरक-प्रसंगः :---!!!
=====================
www.vaidiksanskrit.com
+++++++++++++++++++++++
कर्मयोगी वचनपालकश्च
=====================
पण्डितपद्मनाथ विद्याविनोदः गुवाहाटी-स्थिते काटन-महाविद्यालये संस्कृतस्य आचार्यः आसीत् ।
सः अतीव उच्चकोटिकः विद्वान् आसीत् । सः एव सर्वप्रथमं प्राचीनग्रन्थानां ताम्रपत्रादीनां च अध्ययनस्य परम्पराम् असमप्रान्ते प्रारभत । सः अनेकान् शोधपूर्णान् ग्रन्थान् अलखित ।
वृद्धावस्थायां सः काशीम् अधिवसति स्म । एषा घटना 1925-26 तमे वर्षयोः निकटे घटिता आसीत् । श्रीराधानाथफूकनः असमिया-भाषायाः प्रसिद्धः साहित्यकारः आसीत् । किञ्चित् कार्यम् उद्दिश्य सः वाराणसीम् अगच्छन् ।
तस्य कृते वित्तकोषतः वित्तपत्रम् (चेक-इति) व्यवहरणीयम् आसीत् । तस्य कृते स्वस्य साक्षिरूपेण कस्यचित् प्रस्तोतुः आवश्यकता उपस्थिता । अतः सः विद्याविनोद-महोदयस्य निकटम् अगच्छत् । सः श्रीराधानाथस्य सहायतां कर्तुं सहर्षं स्वीकृतिं दत्तवान् , अपरेद्युः एकादशवादने वित्तकोषम् आगन्तुं प्रतिज्ञातवान् अपि ।
अपरेद्युः द्वादशवादनं यावत् प्रतीक्षा अभवत्, परन्तु पद्मनाभमहोदयः वित्तकोषं न प्राप्नोत् । श्रीफूकनः चिन्तितवान् यत् वृद्धावस्थाकारणेन सम्भवतः सः एतत् विस्मृतवान् स्यात् । सः प्रत्यावर्तितुकामः अभवत् । तदा सः पश्यति यत् विद्यवानोदमहोदयः स्कन्धे उत्तरीयम् आदाय तीव्रगत्या पादौ संचाल्य आगच्छति इति । निकटम् आगत्य एव सर्वप्रथमं सः क्षमायाचनां कृत्वा विलम्बस्य कारणं वक्तुम् आरभत---
"विलम्बेन आगमनकारणेन भवतः कष्टम् अभवत् । अद्य प्रातःकाले एव मम पत्न्याः देहावसानम् अभवत् । अन्तिमसंस्कारतः निवृत्तः भूत्वा ततः साक्षात् अत्र आगच्छामि । चलतु भवतः कार्यं साधयिष्यामि ।"
धन्योSस्ति पण्डितपद्मनाभ विद्याविनोदः इव कर्मठः कर्मयोगी तथा च वचनपालकः ।
===============================

===========================
www.vaidiksanskrit.com
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें