शुक्रवार, 4 मार्च 2016

द्वितीया-विभक्तिः, लृट्-लकारश्च

!!!---: द्वितीया-विभक्तिः, लृट्-लकारश्च :---!!!
====================================

अभिनवः---मणिके ! प्रभात ! युवां कुत्र गच्छथः ?

मणिका---अभिनव ! आवां जन्तुशालां गच्छावः ।

अभिनवः---तत्र युवां किं किं द्रक्ष्यथः ?

प्रभातः---तत्र आवाम् अनेकान् पशून् द्रक्ष्यावः ।

मणिका---किं तत्र सिंहाः, भल्लूकाः, हरिणाः सन्ति ?


अभिनवः---आम्, तत्र बानराः, गजाः, गण्डकाः, मकराः, व्य़ाघ्राः अपि सन्ति । तत्र युवां शशकान्, शल्लकीं नानाविधान् खगान् अपि द्रक्ष्यथः ।

प्रभातः---अभिनव ! किं जन्तुशालायां सर्पाः अपि भविष्यन्ति ?

अभिनवः---प्रभात ! तत्र नागाः, भजगराः, कृष्णसर्पाः अन्ये च विविधाः सर्पाः भविष्यन्ति ।

मणिका---प्रभात ! इदानीम् आवां जन्तुशालां गमिष्यामः ।

(उभौ जन्तुशालां प्रविशतः , विविधान् जन्तून्, खगान् च पश्यतः)

मणिका---प्रभात ! आवाम् इदानीं श्रान्तौ, अधुना विश्राम्ं करिष्यावः ।

प्रभात---मणिके ! अत्र अल्पाहार-गृहम् अपि भविष्यति । तत्र गच्छावः ।

(उभौ अल्पाहारगृहं गच्छतः)


मणिका---प्रभात ! अत्र मिष्टान्नानि, शीतलपेयानि च सन्ति ।



प्रभातः---शोभनम्, सम्प्रति आवां मिष्टान्नानि खादिष्यावः, शीतलपेयानि च पास्यावः । ततः गृहं चलिष्यावः ।

शब्दार्थः--- द्रक्ष्यथः---(तुम दोनों) देखोगे, सिंहः--शेर, भल्लूकः---भालू, हरिणः---हिरन, गजाः---(अनेक) हाथी, गण्डकाः--(अनेक) गेण्डा, मकराः---(अऩेक) मगरमच्छ, व्याघ्राः---(अनेक) बाघ, शशकान्---खरगोशों को, शल्लकीम्---साही को, नानाविधान् खगान्---अनेक प्रकार के पक्षियों को, सर्पाः---(अनेक) साँप, नागाः---(अनेक) नाग, अजगराः---(अनेक) अजगर, कृष्णसर्पाः---(अनेक) काले साँप, प्रविशतः---(वे दोनों) प्रवेश करते हैं, श्रान्तौ---(दो) थके हुए, तत्र---(अव्यय)---वहाँ,
अधुना, इदानीम्, सम्प्रति----अब, मिष्टान्नानि---मिठाइयाँ,
शीतलपेयानि---शीतलपेय,
ततः (अव्यय) ---उसके बाद ==========================================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक संस्कृत
www.facebook.com/vaidiksanskrit
www.facebook.com/vedisanskrit
(2.) लौकिक संस्कृत
www.facebook.com/laukiksanskrit
(3.) ज्ञानोदय
www.facebook.com/jnanodaya
(4.) शिशु-संस्कृतम्
www.facebook.com/shishusanskritam
(5.) मन की बात
www.facebook.com/gyankisima
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) गीर्वाणवाणी
www.facebook.com/girvanvani
(8.) भारत महान्
www.facebook.com/jaibharatmahan
(9.) कथा-मञ्जरी
www.facebook.com/kathamanzari
(10.) काव्याञ्जलिः
www.facebook.com/kavyanzali
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य समाज पंजाब
https://www.facebook.com/groups/aryasamaja
(15.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें