शुक्रवार, 25 मार्च 2016

सर्वे चौराः

!!!---: सर्वे चौराः :---!!!
===========================
www.vaidiksanskrit.com

पुरा एकस्मिन् राज्ये शासनव्यवस्था शोभना आसीत् । सर्वे सुखिनः समृद्धाः चासन् । अपराधानां प्रायः अभावः एवासीत् । धनचौरः प्राणदण्डं लभते स्म ।

एकदा कश्चित् चौरः राजपुरुषैः निगृहीतः । तस्य अपराधः सिद्धः अभवत् । राज्यस्य नियमानुसारं राज्ञा तस्मै मृत्युदण्डः श्रावितः ।

प्रत्यासन्ने प्राणदण्डसमये राजा चौरं तस्य अन्तिमम् इच्छाम् अपृच्छत् । स राज्ञे निवेदितवान्, यदहं मौक्तिकानां कृषिंं जानामि । अहमिच्छामि यत् कश्चित् मत्तः इमां शिक्षेत । अन्यथा मयि उपरते एषा अमूल्या विद्या अपि मया सह लोपं यास्यति ।"

राजा मौक्तिक-कृषिविद्याम् अवगन्तुम् औत्सुक्यं प्रादर्शयत् । तदा चौरः राज्ञा दत्तां भूमिं हलेन कृष्टवान् । कतिपयदिनानां परिक्षमेण भूम्यां कृष्टायां स मौक्तिकानि आनाययत् ।

मौक्तिकवपन वेलायां राजा, तस्य सभासदः, कर्मचारिणः, उच्चाधिकारिणः, नगरस्य श्रेष्ठिनः, व्यापारिणः, अन्ये च प्रतिष्ठिताः पुरुषाः तत्र समाजग्मुः । यातायातमार्गाः विशेषरूपेण सज्जिताः आसन् । मन्त्रोच्चारणपूर्वकं समारोहे आरब्धे चौरः राजानम् उवाच---"राजन्, मौक्तिकवपनाय ईदृशम् कञ्चित् पुरुषम् आदिशतु, भवान् येन जीवने कदापि चौर्यं न कृतं स्यात् न मनसा, न वाचा न च कर्मणा ।"

राजा प्रधानमन्त्रिणम् अपश्यत्, किन्तु तस्य मुखम् अवनतं जातम् । क्रमशः तत्रोपस्थिताः सर्वे जनाः पृष्टाः , किन्तु तेषाम् मध्ये कश्चन अपि अग्रे उपस्थातुम् साहसं न दर्शितवान् ।

तदा चौरः राजनं प्रार्थयत --"अहं तु चौर्यवशात् एतत् पवित्रं वपनकर्म कर्तुम् न अर्हामि । अस्माद् बहतः जनसमवायात् अपि कश्चित् न आगच्छति । सम्प्रति पुण्यशीलः सदाचारव्रतः भवान् एव इदं पुण्यं कर्म सम्पादयतु ।"

नृपः संकोचं दर्शयन् अवदत्--"मया बाल्ये वैद्येन अपथ्यसेवनात् निरुद्धेन अपि संगोप्य मिष्टान्नं खादितम् आसीत् ।"

तत् आकर्ण्य चौरः सविनयम् अवदत्--"यदा सर्वे चौराः सन्ति, तदा केवलम् अहमेव प्राणदण्डं कथं प्राप्नोमि ?"

तस्य तर्कं निशम्य मतिमत्तां च निरीक्ष्य राजा तम् अमुञ्चत् राजकार्ये च न्ययोजयत् ।

=================================
===========================
www.vaidiksanskrit.com
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें