मंगलवार, 10 मई 2016

धेनुमहिमा

!!!---: धेनुमहिमा :---!!!
==================================

दुग्धदातृषु पशुषु धेनोर्महत्त्वपूर्णं स्थानं वर्तते । कृषिप्रधाने भारते जनाः बह्वीः धेनूः पालयन्ति स्म । वयं जानीमः यत् धेनूनाम् द्वौ शृंगौ, द्वे नेत्रे, द्वौ कर्णौ, चत्वारः पादाः भवन्ति । वशिष्ठः ऋषिः एकां धेनुम् अपालयत् । तस्याः नाम नन्दिनी आसीत् । राजा दिलीपः तस्या सेवाम् अकरोत् । धेनवः अनेकवर्णाः भवन्ति, प्रायः धेनवः श्वेताः रक्ताः कृष्णवर्णाः च भवन्ति ।

धेनूनां वत्साः वृषभाः भवन्ति, ते हलं कर्षन्ति भारञ्च वहन्ति । बालकाः धेनुषु तथा धेनोः वत्सेषु स्निह्यन्ति । कालान्तरे धेनोः वत्सा एव बलीवर्दाः भूत्वा शकटं वहन्ति । ते धेनूनां दुग्धं पीत्वा पुष्टाः भवन्ति । धेनवः सर्वेषु देशेषु भवन्ति । डेनमार्क-जर्मनी-फ्रांस-आस्ट्रेलिया प्रभृतिषु देशेषु धेनवः अधिकं दुग्धं प्रयच्छन्ति । भारते हरयाणा-प्रान्ते समुत्पन्नाः धेनवःऋ श्रेष्ठाः मन्यन्ते ।

धेनूनां मुख्यं भोजनं घासं (तृणम्) बुसं खलञ्च वर्तते । ताः घासं खादित्वा अस्मभ्यम् अमृतोपमं दुग्धं प्रयच्छन्ति । धेनुभ्यः दुग्धवर्धनाय पौष्टकम् आहारं दीयते येन ताः चत्वारिंशत्-किलोपरिमितं दुग्धं प्रयच्छन्ति । धेनवः पूर्वं भोजनं कुर्वन्ति तदनन्तरं चर्वितचर्वणं (जुगाली) कुर्वन्ति ।

धेनुः स्वभावेन सरला वर्तते । बालकाः निर्भयाः सन्तः धेनूनां वृन्दे क्रीडन्ति । प्रतिदिनं गोपालाः कानने धेनूः चारयन्ति । धेनोः दुग्धं सुपाच्यं मधुरं पुष्टिकरं बलवर्धकञ्च भवति , अतः निबला रोगिणः एतासाम् एव दुग्धं पिबन्ति । दुग्धेन मिष्टान्नानि निर्मीयन्ते । मृतानामपि धेनूनां चर्मभिः उपानहः (जूते) शृंगेभ्यः कंकतिकाः तथा अस्थिभिः विविधानि उपकरणानि निर्मीयन्ते ।

भारते यदि धेनवः न भवेयुः तदा कुतः अन्नम्, कुतः दुग्धम्, कुतः दधि, कुतः तक्रम्, कुतः घृतम्, कुतः धान्यम्, कुतः स्वास्थ्यम्, इति वयं न अवगच्छामः ।

पुरा भारतीयाः नृपतयः धेनूनां दानं कुर्वन्ति स्म। ते ऋषिभ्यः धेनूनां शतं सहस्रं वा प्रयच्छन्ति स्म । धेनूनां दानं अतीव पुण्यकरं मन्यते स्म। श्रीकृष्णस्य अपरं नाम धेनूनां पालनात् एव गोपालः अभवत् । बालकृष्णः गोपालैः सह धेनुचारणाय गच्छति स्म । तेषां बाललीता गोचारण-सम्बन्धिनी आसीत् ।

श्रीकृष्णः इच्छति स्म---

"गावो मे पृष्ठतः सन्तु गावो मे सन्तु चाग्रतः ।


गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ।।"

===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.)  संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
 https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें