रविवार, 22 मई 2016

दया सर्वेषु प्राणिषु

!!!---: दया सर्वेषु प्राणिषु :---!!!
========================
देवदत्तः जनकेन सह आपणम् अगच्छत् । तत्र सः एकं पुरुषम् अपश्यत् । सः पुरुषः शुकानां विक्रेता आसीत् । देवदत्तः जनकम् अवदत्---"तात ! अहं द्वौ शुकौ क्रेतुम् इच्छामि ।"

तस्य जनकः तं पुरुषम् अपृच्छत्---"द्वयोः शुकयोः किं मूल्यम् ??"

पुरुषः प्रत्यवदत्---"एतानि त्रीणि पञ्जराणि सन्ति । त्रिष्वेतेषु नव शुकाः सन्ति । त्वं द्वौ शुकौ क्रेतुम् इच्छसि, त्रीन् वा ? यदि त्रीन् शुकान् क्रेष्यसि तर्हि पञ्जरं मूल्यं विना दास्यामि ।"

देवदत्तः जनकम् अपृच्छत्-----"एकस्मिन् पञ्जरे त्रयः शुकाः सन्ति । त्रीन् अपि शुकान् क्रेष्यामि ?"

पिता तम् अवदत्----"त्रिभिः शुकैः किं करिष्यसि ? एका एव त भगिनी । एकेनैव शुकेन युवां क्रीडितुं पारयथ । द्वाभ्यां त्रिभिः शुकैः किं वा प्रयोजनम् ?"

एतस्मिन् एव काले तिस्रः कन्याः तत्र समागच्छन् । पञ्जरे बद्धान् तान् शुकान् दृष्ट्वा दुःखिताः ताः अचिन्तयन्---

"अखिलेषु विहङ्गेषु, हन्त ! स्वच्छन्दचारिषु ।
शुक, पञ्जरबन्धस्ते, मधुराणां गिरां फलम् ।।"


ततः ताः तं पुरुशम् अकथयन्---"निर्दयः असि त्वं, यत् त्वया एते शुकाः पञ्जरे बद्धाः ।"

सः अकथयत्---"यदीदृशी करुणा अस्ति तर्हि यूयम् एतान् नव शुकान् क्रीत्वा मोचयत ।"

बालिकाः तम् अपृच्छन्---"नवानां शुकानां किं मूल्यम् ??"

सः अवदत्---"चत्वारि रूप्यकाणि पञ्चाशत् पणाः च एषां मूल्यम् । यदीच्छथ तर्हि गृह्यताम् ।"

एका अवदत्---"आम् दीयताम् ।"



सः पुरुषः ताभ्यः तिसृभ्यः कन्याभ्यः तान् शुकान् मूल्येन अयच्छत् । ताः च तान् गगने मोचयित्वा अकथयन्----"अनन्ते आकाशे स्वैरं विहरत ।"
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें