शुक्रवार, 20 मई 2016

आदर्शः परिवारः

!!!---: आदर्शः परिवारः :---!!!
==========================
मानवः परिवारे निवसति । परिवारस्य सदस्याः सहयोगेन समाजस्य राष्ट्रस्य च समुन्नतिं कर्तुं शक्नुवन्ति । परिवारे मातरः, पितरः , भ्रातरः, स्वसारः, पुत्राः, दुहितरः, पितृव्यः, पितामहः, पितामही च स्वकर्त्तव्यानि पालयन्ति । भारते वैदिककालादेव इयं परिवारस्य परम्परा सुदृढाः, सुसंघटिता परिमार्जिता चासीत् ।

अस्माकं परिवारे जन्मदात्री माता पूज्या भवति । यः परिवारं पाति रक्षति, स पिता भवति । माता अस्मान् जनयति, दुग्धं पाययति, अतः सा जननी भवति । मातुः दुग्धं मधुरं पुष्टिकरं च भवति । अधुना चिकित्सकाः कथयन्ति यत् मातृणां दुग्धं शिशूनां जीवनाय अमृतोपमं विद्यते ।

सुपुत्राः प्रातः उत्थाय पितृन् प्रणमन्ति । मातृभ्यः पितृभ्यः नमः निवेदयन्ति । बालकाः मातृभिः पितृभिः च सह आपणं गत्वा मधुराणि फलानि, क्रीडनकानि च आनयन्ति । यथा भारतीयाः मातरः पितरः शिशुषु स्निह्यन्ति तथैव भारतीयाः शिशवः अपि मातृषु, पितृषु स्निह्यन्ति । मातरस्तु सर्वत्र समाना एव भवन्ति ।

बालकाः परम्परया पितृभ्यः धनं मातृभ्यः च शिक्षां लभन्ते सुपुत्राः सर्वदा मातृणां पितृणां चाज्ञां पालयन्ति । मातरि पितरि सिन्ह्यन्ति च । भ्रातरः अपि अनुजानां भगिनीनां च रक्षकाः भवन्ति । ज्येष्ठ-भ्रातुःऋ स्थानं पितृतुल्यं भवति ।

जीजाबाई साध्वी, पट्वी, चतुरा चासीत् । शिवाजी मातृशिक्षया एव इतिहासे प्रसिद्धः अभवत् । माता-सीता आश्रमे लव-कुशौ अपालयत् । ऋषिः वाल्मीकिः तौ अशिक्षयत् । रामलक्ष्मणौ अपि स्वमात्रोः अस्निह्यताम् । पाण्डवाः स्वमातृभ्यां कुन्तीमाद्रीभ्यां सह वने न्यवसन् । इयं गुर्वी पृथिवी अपि अस्माकं माता वर्तते । इयं धात्री पृथिवी जलेन धान्यैः फलैः अस्मान् पालयति । वयं सर्वे भारतमातुः पुत्राः कथयामः । मातृभूमेः संरक्षणं अस्माकं सर्वेषां कर्त्तव्यमस्ति ।

ये पितृणां मातृणां चाज्ञां न पालयन्ति ते कुपुत्राः भवन्ति । माता कदापि कुमाता न भवति । उक्तञ्च---"कुपुत्रो जायते क्वचिदपि कुमाता न भवति ।" मातृवत् ज्येष्ठा स्वसा अपि आदरणीया भवति । स्वसारः अपि मातृवत् अभिनन्दनीयाः भवन्ति । भ्रातरः स्वसृषु स्निह्यन्ति स्वसृभ्यः दुहितृभ्यः स्वस्ति निवेदयन्ति ।

अस्माकं संस्कृतौ "मातृदेवो भव । पितृदेवो भव ।" इति कथितमस्ति । अतः पितरौ देवौ वर्तेते ।

अस्माकं परिवारे सर्वे कर्त्तव्यस्य पालनं कुर्वन्ति । ज्येष्ठाः भ्राता धनार्जने संलग्नः अस्ति, कनिष्ठः चाध्ययने । पिता परिवारस्य उन्नतये प्रयत्नशीलः भ्रातृजाया स्वसा च प्रेम्णा व्यवहरतः । सर्वे सर्वेषां समादकं कुर्वन्ति । अस्माकं परिवारः लघुः , अतः सर्वे प्रसन्नाः स्वर्गसुखम् अनुभवन्ति ।

अस्माकं परिवारः एकः आदर्शः परिवारः अस्ति ।
==============================

www.vaidiksanskrit.com

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
(16.) वीर भोग्या वसुन्धरा
www.facebook.com/virbhogya
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें