शनिवार, 14 मई 2016

आत्मानं द्रष्टव्यः

!!!---: आत्मानं द्रष्टव्यः :---!!!
============================

एकदा दशभिः सुहृद्भिः विचारितं यद् वयम् इतः स्थानात् भिन्नासु दिशासु य़ामः (गच्छामः) । सायंकाले वयं पुनः अमुके स्थाने संगता भविष्यामः ।

सर्वे प्रस्थिताः । सर्वेषां गन्तव्यं भिन्नम् आसीत् , पन्थानः अपि भिन्ना, किन्तु सायं समये संकेतस्थानम् एकम् आसीत् ।

तेषु कश्चित् तीव्रवेगेन , कश्चित् मन्दगत्या अचलत् । सर्वं दिनं भ्रान्त्वा सर्वे संकेतस्थलं प्राप्ताः । पुनः तैः चिन्तितम् यद् वयं दश सखायः आस्म । सर्वे प्राप्ताः न वा, गणना करणीया ।

सर्वे पंक्तौ स्थिता अभवन् ष तेषु एकः नवपर्यन्तं गणनाम् अकरोत् । एकस्य सुहृदः अनुपस्थित्या सर्वे चिन्ताकुलाः जाताः । तदा अपरः गणनां चक्रे । सोSपि नवसंख्यातं गणितवान् ।

तान् चिन्ताकुलान् दृष्ट्वा तेन मार्गेण गच्छन् कश्चित् पान्थः तान् चिन्ताकारणाम् अपृच्छत् । तेषां चिन्तां हर्तुं स तान् पंक्तौ स्थातुम् आदिशत् । दशसंख्यापर्यन्तं गणयित्वा सोSवदत् यत् गणनाकर्त्ता आत्मानं न गणयति स्म । अतः भ्रान्तिः जाता ।

वस्तुतः वयं संसारे आत्मानं विस्मरामः । अतः संसारः अपूर्णः प्रतीयते । वेदान्तदर्शनम् शिक्षयति प्रथमम् आत्मा अभिज्ञातव्यः पश्चात् संसारः ।



===============================

===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.)  संस्कृत निबन्ध
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
 https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें