सोमवार, 9 मई 2016

औदार्यम्

!!!---: औदार्यम् :---!!!
=============================

कस्मिंश्चित् नगरे वसुदत्तनामा श्रेष्ठी वसति स्म । स परोपकारपरायणः मृदुभाषी चासीत् । स निर्धनानाम् अन्नवस्त्रैः साहाय्यं करोति स्म ।

एकदा तत् सविधे मलिने कर्गले लिखितम् एकं पत्रं समायातम् । तस्य अक्षराणि अपि सुवाच्यानि नासन् । तस्मिन् पत्रे कश्चिद् बालकः स्वमातुः चिकित्सायै अन्नवसनेभ्यः च सहायतां प्रार्थयत । श्रेष्ठी तम् आमन्त्रयत् ।

त्रिचतुर्दिवसानन्तरं स बालकः श्रेष्ठिनः समीपम् आगच्छत् (आययौ) । कृशगात्रं मलिनवसनं रूक्षकेशजालं बालं वीक्ष्य स धनिकः तस्माद् तस्य गृहदशाम् अजानात् । तस्मै एकां स्वर्णमुद्राम् अयच्छत् ।

मुद्रां प्राप्य बालः अवदत् , "श्रेष्ठिमहाभाग, एकया मुद्रया मम कार्यं न सेत्स्यति ।" स तस्मै अपराम् एकां मुद्रां दत्त्वा अवदत् , "किम् द्वाभ्यां मुद्राभ्यां कार्यसिद्धिः भविष्यति ?"

बालकः प्रत्यवदत्, "एते द्वे मुद्रे मम आवश्यकतायाः अधिके स्तः । किम् अधिकेन करिष्यामि ? अहं चिकित्सादिव्ययात् अवशिष्टं राशिं प्रत्यर्पयिष्यामि ।"

श्रेष्ठी स्वकर्मचारिभिः सुनिभृतं तस्य गृहदशाम् ज्ञातवान् । अग्रिमे दिने बालः आगत्य अवशिष्टं राशिं प्रत्यर्पितवान् । बालकस्य सत्यवादितां निष्ठां च दृष्ट्वा वसुदत्तः तस्य मातुः चिकित्साम् अकारयत् । भोजनाच्छादनस्य व्यवस्थां कृत्वा स तं उत्तमे विद्यालये अध्ययनाय प्रैषयत् ।


===========================
===============================
हमारे सहयोगी पृष्ठः--
(1.) वैदिक साहित्य हिन्दी में
www.facebook.com/vaidiksanskrit
(2.) वैदिक साहित्य संस्कृत में
www.facebook.com/vedisanskrit
(3.) लौकिक साहित्य हिन्दी में
www.facebook.com/laukiksanskrit
(4.) लौकिक साहित्य संस्कृत में
www.facebook.com/girvanvani
(5.) संस्कृत सीखिए--
www.facebook.com/shishusanskritam
(6.) चाणक्य नीति
www.facebook.com/chaanakyaneeti
(7.) संस्कृत-हिन्दी में कथा
www.facebook.com/kathamanzari
(8.) संस्कृत-हिन्दी में काव्य
www.facebook.com/kavyanzali
(9.) आयुर्वेद और उपचार
www.facebook.com/gyankisima
(10.) भारत की विशेषताएँ--
www.facebook.com/jaibharatmahan
(11.) आर्य विचारधारा
www.facebook.com/satyasanatanvaidik
(12.) हिन्दी में सामान्य-ज्ञान
www.facebook.com/jnanodaya
(13.) संदेश, कविताएँ, चुटकुले आदि
www.facebook.com/somwad
(14.) उर्दू-हिन्दी की गजलें, शेर-ओ-शायरी
www.facebook.com/dilorshayari
(15.) अन्ताराष्ट्रिय कवि प्रवीण शुक्ल
www.facebook.com/kavipraveenshukla
हमारे समूहः---
(1.) वैदिक संस्कृत
https://www.facebook.com/groups/www.vaidiksanskrit
(2.) लौकिक संस्कृत
https://www.facebook.com/groups/laukiksanskrit
(3.) ज्ञानोदय
https://www.facebook.com/groups/jnanodaya
(4.) नीतिदर्पण
https://www.facebook.com/groups/neetidarpan
(5.) भाषाणां जननी संस्कृत भाषा
https://www.facebook.com/groups/bhashanam
(6.) शिशु संस्कृतम्
https://www.facebook.com/groups/bharatiyasanskrit
(7.) संस्कृत प्रश्नमञ्च
https://www.facebook.com/groups/sanskritprashna
(8.) भारतीय महापुरुष
https://www.facebook.com/groups/bharatiyamaha
(9.) आयुर्वेद और हमारा जीवन
https://www.facebook.com/groups/vedauraaryurved
(10.) जीवन का आधार
https://www.facebook.com/groups/tatsukhe
(11.) आर्यावर्त्त निर्माण
https://www.facebook.com/groups/aaryavartnirman
(12.) कृण्वन्तो विश्वमार्यम्
https://www.facebook.com/groups/krinvanto
(13) कथा-मञ्जरी
https://www.facebook.com/groups/kathamanzari
(14.) आर्य फेसबुक
https://www.facebook.com/groups/aryavaidik
(15.) गीर्वाणवाणी
https://www.facebook.com/groups/girvanvani
(16) वीरभोग्या वसुन्धरा
 https://www.facebook.com/groups/virbhogya

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें